SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्तिः ) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [२], ----------------- मूलं [३२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०६], अंग सूत्र - [६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३२]] श्रिया-वनलक्ष्म्या अतीव २ उपशोममानस्तिष्ठति 'कुसेहि यति दभैः कचित् 'कूविएहि यचि पाठः तत्र कूपिकामिः लिङ्गव्यत्ययात् 'खाणुएहिन्ति स्थाणुभिश्च पाठान्तरेण 'खत्तएहिति खातैर्गतरित्यर्थः, अथवा 'कूविएहिति चोरगवेषकैः खत्तएहिति खातकै क्षेत्रखेति गम्यते चौररित्यर्थः, अयमभिप्रायो-गहनत्वात् तस्य तत्र चौराः प्रविशन्ति तद्गवेषणार्थMS मितरे चेति, संछनो-व्याप्तः परिच्छन्नः-समन्तात् अन्तः-मध्ये शुषिरः सावकाशवात् बहिगंभीरो दृष्टेरप्रक्रमणात् । तत्थ णं रायगिहे नगरे धपणे नाम सत्यवाहे अहे दित्ते जाव विउलभत्तपाणे, तस्स णं धण्णस्स सत्थवाहस्स भद्दा नामं भारिया होत्था सुकुमालपाणिपाया अहीणपडिपुण्णपंचिंदियसरीरा लक्खणवंजणगुणोववेया माणुम्माणप्पमाणपडिपुनसुजातसवंगसुंदरंगी ससिसोमागारा कंता पियदसणा सुरूवा करयलपरिमियतिवलियमझा कुंडलल्लिहियगंडलेहा कोमुदिरयणियरपडिपुण्णसोमवयणा सिंगारागारचारवेसा जाव पडिरूवा वंझा अवियाउरी जाणुकोप्परमाया यावि होत्था। (सूत्रं ३३) तस्स णं धण्णस्स सत्थवाहस्स पंथए नाम दासचेडे होत्था सवंगसुंदरंगे मंसोवचिते बालकीलावणकुसले याषि होत्था, तते णं से घण्णे सत्यवाहे रायगिहे नयरे बहणं नगरनिगमसेडिसत्थवाहाणं अट्ठारसण्ह य सेणियप्पसेणीणं बहुसु कजेसु य कुडंबेसु य मंतेमु य जाव चक्खुभूते यावि होत्या, नियगस्सवि य णं कुडंबस्स बहुसु य कज्जेसु जाव चक्खुभूते याचि होत्था (सूत्रं ३४)तत्य रायगिहे नगरे विजए नामं तकरे होत्था, पावे चंडालरूवे भीमतररुद्दकम्मे आरुसियदित्तरत्तनयणे खरफरुसमहल्लविगयबीभत्थदाढिए असंपु cceserverececeaeseseseatree दीप अनुक्रम [४२] ब्ल SAREnatinintamanand | धन्यसार्थवाहः एवं विजयस्तेनस्य कथा ~160~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy