SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्तिः ) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [२९] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२९] दीप स्थानं तद्वीरासनं तेन व्यवस्थित इति गम्यते । किंभूतेन अप्रावृतेन-अविद्यमानप्रावरणेन स एव वा अप्राकृतः, णकारस्तु अलङ्कारार्थः । तते णं से मेहे अणगारे तेणं उरालेणं विपुलेणं सस्सिरीएणं पयत्तेणं पागहिएणं कल्लाणेणं सिवेणं धन्नेणं मंगल्लेणं उदग्गेणं उदारएणं उत्तमेणं महाणुभावेणं तवोकम्मेणं सुके भुक्खे लुक्खे निम्मंसे निस्सोणिए किडिकिडियाभूए अढिचम्मावणद्धे किसे धमणिसंतए जाते यावि होत्था, जीवं जीवेणं गच्छति जीवं जीवेणं चिट्ठति भासं भासिता गिलायति भासं भासमाणे गिलायति भासं भासिस्सामित्ति गिलायति से जहा नामए इंगालसगडियाइ वा कट्ठसगडियाइ वा पत्तसगडियाइ वा तिलसगडियाइ वा एरंडकट्ठसगडियाइ वा उण्हे दिन्ना मुका समाणी ससई गच्छा ससई चिट्ठति एवामेव मेहे अणगारे ससई गच्छह ससई चिट्ठइ उवचिए तवेणं अवचिते मंससोणिएणं हुयासणे इच भासरासिपरिच्छन्ने तवेणं तेएणं तवतेयसिरीए अतीव अतीव उवसोभेमाणे २ चिट्ठति । तेणं.कालेणं तेणं समएणं समणे भगवं महावीरे आइगरे तित्वगरे जाव पुवाणुपुर्वि चरमाणे गामाणुगामं दुतिजमाणे मुहंसुहेणं विहरमाणे जेणामेव रायगिहे नगरे जेणामेव गुणसिलए चेतिए तेणामेव उवागच्छति २त्ता अहापडिरूवं जग्गहं उग्गिणिहत्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति, तते णं तस्स मेहस्स'अणगारस्स राओ पुषरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स अयमेयारूवे अज्झस्थिते जाव समुपज्जित्था-एवं खलु अहं इमे] अनुक्रम [३९] RELIGunintentATHREE मेघकुमारस्य तपोमय-संयम-जीवनं ~150~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy