SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्तिः ) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [२४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२४] IS सुसंप्रगृहीता ये ते तथा तेषां, तोणत्ति-शरभखाः सह कण्टकैः-कवचैवेशैश्च वर्तन्ते ये ते तथा तेषा, सचापा:-धनुर्युक्ता ये शराः। प्रहरणानि च-खगादीनि आवरणानि च-शीपेकादीनि तेर्ये भृता युद्धसआश्र-युद्धप्रगुणाच ये ते तथा तेषां, 'लउड'ति लकुटाः। अस्वादिकानि पाणौ हस्ते यस्य तत्तथा तच्च तत्सऊंच-प्रगुणं युद्धस्खेति गम्यते, पादातानीक-पदातिकटकं हारावस्तृत सुकृतरतिकंविहितसुखं वक्षो यस्य स तथा, मुकुटदीप्तशिरस्का, 'पहारेत्थ गमणयाए'ति गमनाय प्रधारितवान्-संप्रधारितवान्, 'मह'ति महान्तः अश्वाः, अश्वधराः ये अश्वान् धारयन्ति, नागा-हस्तिनः, नागधरा ये हस्तिनो धारयन्ति, कचिद्वरा इति पाठः, तत्रावा नागाश्च किंविधाः १-अश्ववरा अश्वप्रधानाः, एवं नागवराः, तथा रथा स्थसंगिणेल्ली-रथमाला कचित् रहसंगेल्लीति पाठः तत्र रथसङ्गेली-रथसमूहः । 'तए णं से मेहे कुमारे अभागभिंगारे इत्यादिवर्णकोपसंहारवचनमिति न पुनरुक्तं 'सबिड्डीए'त्यादि दोहदावसरे व्याख्यातं, शहः प्रतीतः, पणवो-भाण्डानां पटहः पटहस्तु प्रतीत एव भेरी-ढकाकारा झल्लरी-वलयाकारा खरमुही-1 काहला हुडका-प्रतीता महाप्रमाणो मईलो मुरजः स एव लघुर्मृदङ्गो दुन्दुभिः-भेर्याकारा सङ्कटमुखी एतेषां निर्घोषो-महाध्वानो नादितं च-घण्टायामिव वादनोत्तरकालभावी स तथा तद्ध्वनिस्तल्लक्षणो यो बस्तेन, अर्थाथिनो-द्रव्यार्थिनः कामार्थिन:-शब्दरू-18 पार्थिनः भोगाधिनः-गन्धरसस्पर्शार्थिनः लाभार्थिनः-सामान्येन लाभेप्सवः किल्विपिका:-पातकफलवंतो निःखान्धपवादयः कारोटिका:-कापालिकाः करो-राजदेयं द्रव्यं तद्वहन्ति येते कारवाहिकाः करेण वा बाधिताः पीडिता येते करबाधिताः, शंखवादनशिल्पमेषामिति शालिकाः शो चा विद्यते येषां मङ्गल्यचन्दनाधारभूतः ते शालिकाः, चक्रं ग्रहरणमेषामिति चाकिका:--1|| योद्धारः चक्र वाऽस्ति येषां ते चाक्रिका:-कुम्भकारतैलिकादयः चक्र वोपदर्य याचन्ते ये ते चाक्रिकाः चक्रधरा इत्यर्थः, Se30092eraara दीप अनुक्रम [३३] मेघकुमारस्य राज्याभिषेक एवं दीक्षा ~ 120~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy