SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ आगम “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्तिः ) (०६) श्रुतस्कन्ध: [१] ......... ....-- अध्ययनं [१]. ... ......- मलं [२४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२४] दीप अनुक्रम [३३] जय २णंदा जय २ भहा ! भई ते अजियाइं जिणाहि इंदियाइं जियं च पालेहि समणधम्म जियविग्योऽषिय वसाहि तं देव ! सिद्धिमझे निहणाहि रागदोसमल्ले तवेणं घितिधणियबद्धकच्छे महाहि य अट्टकम्मसत्तू झाणेणं उत्तमेणं सुकेणं अप्पमत्तो पावय वितिमिरमणुत्तरं केवलं नाणं गच्छ य मोक्ख परमपर्य सासयं च अयलं हंता परीसहचUणं अभीओ परीसहोवसग्गाणं धम्मे ते अविग्धं भवउत्तिकट्ठ पुणो २ मंगलजय २ सई पउंजंति, तते णं से मेहे कुमारे रायगिहस्स नगरस्स मजझमझेणं निग्गच्छति २ जेणेच गुलसिलए चेतिए तेणामेव उवागच्छति २ पुरिससहस्सवाहिणीओ सीयाओ पचोरुभति (सूत्रं २४) 'महत्थंति महाप्रयोजनं महाघ-महामूल्यं महाई-महापूज्यं महतां वा योग्य राज्याभिषेक-राज्याभिषेकसामग्री उपस्थापयत| सम्पादयत, सौवर्णादीनां कलशानामष्टौ शतानि चतुःषष्यधिकानि "भोमेजाणं'ति भौमाना पार्थिवानामित्यर्थः, सर्वोदकैःसर्वतीर्थसंभवः एवं मृतिकाभिरिति । 'जय जयेत्यादि, जय जय सं-जयं लभस्व नन्दति नन्दयतीति वा नन्दा-समृद्धः। समृद्धिप्रापको वा तदामन्त्रणं हे नन्द, एवं भद्र-कल्याणकारिन् हे जगन्नन्द भद्रं ते भवखिति शेषः, इह गमे यावत्करणादिद। दृश्यं 'इन्दो इव देवाणं चमरो इव असुराणं धरणो इव नागाणं चन्दो इव ताराण'ति, 'गामागर' इह दण्डके यावत्करणादिदं दृश्यं 'नगरखेडकब्बडदोणमुहमउंबपट्टणसंवाहसचिवेसाणं आहेवचं पोरेवचं सामि भत्तितं महत्तरगतं आणाईसरसेणावचं । कारेमाणे पालेमाणे महयाहयनहगीयवाइयतंतीतलतालतुडियघणमुइंगपडप्पवाइयरवेणं विउलाई भोगभोगाई झुंजमाणे विहराहित्ति, तत्र करादिगम्यो ग्रामः आकरो-लवणाद्युत्पचिभूमिः अविद्यमानकर नगरं धूलीप्राकारं खेटं कुनगरं कटं यत्र aa28 RELIGunintentATHREE For P OW मेघकुमारस्य राज्याभिषेक एवं दीक्षा ~112~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy