SearchBrowseAboutContactDonate
Page Preview
Page 992
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [१०], वर्ग -1, अंतर्-शतक [-], उद्देशक [१], मूलं [३९४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३९४] गाथा व्याख्या- जाव अणिदियाणं, जे अजीवा ते दुविहा पन्नत्ता, तंजहा-रूविअजीवा य अरूवीअजीवा य जे रुवी अजीवा |१० शतके प्रज्ञप्तिः ते चउबिहा पन्नत्ता, तंजहा-खंधा जाव परमाणुपोग्गला ४, जे अरूवी अजीवा ते सत्तविहा पन्नत्ता, तंजहाअभवदेवी | उद्देशः१ दिगादौ या वृत्तिानो धम्मत्थिकाए धम्मस्थिकायस्स देसे धम्मत्विकायस्स पएसा एवं अधम्मत्धिकायस्सवि जाव आगास ट्र जीवादिः थिकायस्स पएसा अद्धासमए । विदिसासु नस्थि जीवा देसे भंगो य होइ सवत्थ । जमा णं भंते ! दिसा || ४९३॥ सू३९४ किंजीवा जहा इंदा तहेव निरवसेसा नेरई य जहा अग्गेयी वारुणी जहा इंदा वायवा जहा अग्गेयी सोमा ||४|| जहा इंदा ईसाणी जहा अग्गेयी, विमलाए जीवा जहा अग्गेयी, अजीवा जहा इंदा, एवं तमाएवि, नवरं अरूवी छबिहा अद्धासमयो न भन्नति ॥ (सूत्रं ३९४) 'किमियं भंते ! पाईणत्ति पवुच्चइत्ति किमेतद्वस्तु यत् प्रागेव प्राचीनं दिगविवक्षायां 'प्राची वा प्राची पूर्वेति प्रोच्यते, उत्तरं तु जीवाश्चैव अजीवाश्चैव, जीवा-जीवरूपा प्राची, तत्र जीचा एकेन्द्रियादयः अजीवास्तु-धर्मास्तिकाया[दिदेशादयः, इदमुक्तं भवति-पाच्या दिशि जीया अजीवाश्च सन्तीति । इदे'त्यादि, इन्द्रो देवता यस्याः सैन्द्री 'अग्नि देवता यस्याः साऽऽग्नेयी, एवं यमो देवता, याम्या नितिर्देवता नैर्ऋती वरुणो देवता वारुणी वायुर्देवता वायव्या सोम- ॥४९शा || देवता सौम्या ईशानदेवता ऐशानी विमलतया विमला तमा-रात्रिस्तदाकारत्वात्तमाऽन्धकारेत्यर्थः, अत्र ऐन्द्री पूर्वा शेषाः||DI क्रमेण, विमला तू तमा पुनरधोदिगिति, इह च दिशःशकटोद्धिसंस्थिताः विदिशस्तु मुक्तावल्याकाराः अध्वोंधोदिशी च दीप अनुक्रम [४७४-४७५] 5 ~991~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy