SearchBrowseAboutContactDonate
Page Preview
Page 955
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: R-6 प्रत सूत्रांक 1545 [३८५] वाइए जाच अभिनंदता य अभिस्थुर्णता य एवं वयासी-जय जय गंदा धम्मेणं जय जय पांदा तवेणं जय जय गंदा ! भदंते अभग्गेहिं णाणदसणचरित्तमुत्तमहिं अजियाई जिणाहि इंदियाई जियं च पालेहि सम॥णधम्म जियविग्धोऽपि य वसाहितं देव ! सिद्धिमझे णिहणाहि य रागदोसमल्ले तवेण धितिधणियबद्धकच्छे | मद्दाहि अट्ठकम्मसत्तू झाणेणं उत्तमेणं सुक्केणं अप्पमत्तोहरा हि याराहणपड़ागं च धीर ! सेलोकरंगमझे पावय सावितिमिरमणुसरं केवलं च गाणं गच्छय मोक्खं परं पदं जिणवरोवदितुणं सिद्धिमग्गेणं अकडिलेणं हता|| |परीसहच अभिभविय गामकंटकोवसग्गाणं धम्मे ते अधिग्धमत्थुत्तिकट्ठ अभिनंदति य अभिथुर्णति य । तए णं से जमाली खत्तियकुमारे नयणमालासहस्सेहिं पिच्छिजमाणे २ एवं जहा उववाइए कूणिओ जाव णिग्गच्छति निग्गच्छित्ता जेणेव माहणकुंडग्गामे नयरे जेणेव बहुसालए चेइए तेणेव उवागच्छद तेणेव |उवागच्छित्ता छत्तादीए तित्थगरातिसए पासइ पासित्ता पुरिससहस्सवाहिणी सीयं ठवेइ २ पुरिससहस्स-1 | वाहिणीओ सीयाओ पच्चोरुहइ, तए णं तं जमालिं खत्तियकुमारं अम्मापियरो पुरओ कार्ड जेणेव मासमणे भगवं महावीरे तेणेव उवागच्छद तेणेव उवागचिछत्ता समणं भगवं महावीरं तिक्खुत्तो जाव नमंसित्ता एवं बदासी-एवं खलु भंते ! जमाली खत्तियकुमारे अम्हं एगे पुत्ते इडे कंते जाव किमंग पुण पासणयाए ? से जहानामए-उप्पलेइ वा पउमेइ वा जाव पउमसहस्सपत्तेइ वा पंके जाए जले संबुहे णोवलिप्पति पंकरणं णोवलिप्पड़ जलरएणं एवामेव जमालीवि खत्तियकुमारे कामेहि जाए भोगेर्हि संवुढे % दीप अनुक्रम [४६५] रि जमाली-चरित्रं ~954~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy