SearchBrowseAboutContactDonate
Page Preview
Page 940
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [३८४] दीप अनुक्रम [४६४] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [९], वर्ग [-], अंतर् शतक [-], उद्देशक [३३], मूलं [ ३८४] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्यामज्ञष्ठिः अभयदेवी या वृत्तिः २ ॥४६७॥ जमाली चरित्रं 'सहामि ति श्रदधे सामान्यतः 'पत्तियामि'त्ति उपपत्तिभिः प्रत्येमि प्रीतिविषयं वा करोमि 'रोएमिति चिकीपमि 'अवभुमि त्ति अभ्युत्तिष्ठामि 'एवमेयं'ति उपलभ्यमान प्रकारवत् 'तहमेचं 'ति आप्तवचनाव गतपूर्वाभिमतप्रकारवत् 'अवितह मेयं' ति पूर्वमभिमतप्रकारयुक्तमपि सदन्यदा विगताभिमतप्रकारमपि किञ्चित्स्यादत उच्यते- 'अवितथमेतत्' न कालान्तरेऽपि विगताभिमतप्रकारमिति ॥ 'अम्म ! ताओ'त्ति हे अम्ब ! हे मातरित्यर्थः हे तात ! हे पितरि - त्यर्थः 'निसंते'त्ति निशमितः श्रुत इत्यर्थः 'इच्छिए'चि इष्ट: 'पडिडिए'ति पुनः पुनरिष्टः भावतो वा प्रतिपक्षः 'अभिरुप'ति स्वादुभावमिवोपगतः 'घन्नेऽसि 'त्ति धनं लब्धा 'असि' भवसि 'जाय'ति हे पुत्र ! 'कयत्थेऽसि 'ति 'कृतार्थः" कृतस्वप्रयोजनोऽसि 'कपलक्खणे'त्ति कृतानि - सार्थकानि लक्षणानि - देहचिह्नानि येन स कृतलक्षणः || 'अनि 'ति अवान्छिताम् 'अकंतं'ति अकमनीयाम् 'अप्पियंति अप्रीतिकरीम् 'अणुमन्नं'ति न मनसा ज्ञायते सुन्दरतयेत्यमनोज्ञा ताम् 'अमणामं'ति न मनसा अम्यते गम्यते पुनः पुनः संस्मरणेनेत्यमनोज्ञात 'सेयागयरोमकूपगसंतविलीणगत्ता' स्वेदेनागतेन रोमकूपेभ्यः प्रगलन्ति-क्षरन्ति विलीनानि च क्विन्नानि गात्राणि यस्याः सा तथा 'सोगभरपवेवियंग मंगी' शोकभरेण प्रवेपितं प्रकम्पितमङ्गमङ्कं यस्याः सा तथा 'नित्तेया' निर्वीर्या 'दीणविमणवयणा' दीनस्येव विमनस इव (च) वदनं यस्याः सा तथा 'तक्खणओलुग्गनुष्य लसरीर लावा सुन्ननिच्छाय'त्ति तत्क्षणमेव-प्रत्रजामीतिवचनश्रवणक्षण एवं अवरुग्णं- म्लानं दुर्बलं च शरीरं यस्याः सा तथा लावण्येन शून्या लावण्यशून्या, निश्छायानिष्प्रभा, ततः पदत्रयस्य कर्मधारयः, 'गय सिरीय'त्ति निःशोभा 'पसिटिलभूसणपत खुन्नियसं चुन्निय धवलवलय Education International For Par Lise Only ~939~ ९ शतके उद्देश: ३३ दीक्षायै अनुमतिः सू ३८४ ॥४६७॥
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy