SearchBrowseAboutContactDonate
Page Preview
Page 924
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [३८० -३८२] दीप अनुक्रम [४६० -४६२] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [९], वर्ग [-], अंतर् शतक [-], उद्देशक [३३], मूलं [ ३८०-३८२] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञप्तिः अभयदेवी या वृत्तिः २ ॥४५९॥ योऽतस्ताभ्यां रजतमयघण्ट सूत्ररज्जुकवर काश्चन नस्ताप्रग्रहावगृहीतकाभ्यां नीलोत्पलैः – जलजविशेषः कृतो विहितः ९. शके 'आमेल'त्ति आपीडः- शेखरो ययोस्ती तथा ताभ्यां नीलोत्पलकृतापीडकाभ्यां 'पवरगोणजुवाणएहिं ति प्रवरगोयु-उद्देशः ३३ ४ वाभ्यां नानामणिरत्नानां सत्कं यद् घण्टिकाप्रधानं जालं-जालकं तेन परिगतं परिक्षितं यत्तत्तथा, सुजातं सुजातदारुमयं यद् युगं-यूपस्तत् सुजातयुगं तच्च यौक्ररज्जुकायुगं च-योक्राभिधानरज्जुकायुग्मं सुजातयुगयोकर झुकायुगे ते | प्रशस्ते - अतिशुभे सुविरचिते-सुघटिते निर्मिते- निवेशिते यत्र यत् सुजातयुगयो र जुका युगप्रशस्त सुविरचितनिर्मितम् । 'एव' मित्यादि, एवं स्वामिन् । तथेत्याज्ञया इत्येवं ब्रुवाणा इत्यर्थः 'विनयेन' अञ्जलिकरणादिना । 'तए णं सा देवाणदा माहणीत्यादि, इह च स्थाने वाचनान्तरे देवानन्दावर्णक एवं दृश्यते- 'अंतो अंतेउरंसि व्हाया' 'अन्तः' मध्येऽन्तःपुरस्य स्नाता, अनेन च कुलीनाः स्त्रियः प्रच्छन्नाः स्नान्तीति दर्शितं, 'कयवलिकम्मा' गृहदेवताः प्रतीत्य 'कयकोउयमंगल पायच्छित्ता' कृतानि कौतुकमङ्गलान्येव प्रायश्चित्तान्यवश्यं कार्यत्वात् यया सा तथा तत्र कौतुकानि - मषीतिलकादीनि मङ्गलानि - सिद्धार्थक दूर्वादीनि 'किय'त्ति किञ्चान्यद् 'वरपादपत्तनेउर मणिमेहलाहार विरइयडचियकडगखुडयएगावलीकंठ सुत्तउरत्थगे वेअसोणि सगणाणामणिरयणभूसणविराइयंगी' वराभ्यां पादमाधनुपुराभ्यां मणिमेखलया हारेण विरचितै रतिदैर्वा उचितैः युक्तैः कटकैश्च 'खुहाग'ति अङ्गुलीयकैश्च एकावल्या च विचित्रमणिकमय्या कण्ठसूत्रेण च उरःस्थेन च रुढिगम्येन मैवेयकेण च प्रतीतेन उरःस्थप्रैवेयकेण वा श्रोणिसूत्रकेण च-कटीसूत्रेण नानामणिरज्ञानां भूषणैश्च विराजितमन- शरीरं यस्याः सा तथा, 'बीणंसुपवत्थपवरपरिहिया' चीनां ऋषभदत्त एवं देवानन्दाया: अधिकार: For Penal Use Only ~923~ ऋषभदत्तदे वानन्दाधि ॥ ४५९॥ or
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy