SearchBrowseAboutContactDonate
Page Preview
Page 903
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३२], मूलं [३७३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: WATC प्रत सूत्रांक [३७३] र सञ्जयाताः सङ्ग्यातपदविशेषिताभिः शेषाभिः सह क्रमेण चारिता षट्षष्टिर्भङ्गकालभते एवमेव शर्कराप्रभा पञ्चपश्चाशत सङ्ख्याता वालुकाप्रभा चतुश्चत्वारिंशतं पङ्कप्रभा त्रयस्त्रिंशतं धूमप्रभा द्वाविंशतिं तमःप्रभा खेकादशेति, एवं च ३ सङ्ख्याताः द्विकसंयोगविकल्पानां शतद्वयमेकत्रिंशदधिकं भवति, त्रिकयोगे तु विकल्पपरिमाणमात्रमेव दयते | रमप्रभा शर्कराप्रभा वालुकाप्रभा चेति प्रथमस्त्रिकयोगः, तत्र चैक एकः सङ्ख्याताश्चेति प्रथमविकल्पस्ततः। प्रथमायामेकस्मिन्नेव तृतीयायां सङ्ग्यातपद एव स्थिते द्वितीयायां क्रमेणाक्षविन्यासे च व्याद्यक्षभावेन दशमचारे सश्यातपदं भवति, एवमेते पूर्वेण सहकादश, ततो द्वितीयायां तृतीयायां च सश्यातपद एव स्थिते प्रथमायां तथैव व्याद्यक्षभावेन दशमचारे सङ्ख्यातपदं भवति, एवं चैते दश, समाप्यते चेतोऽक्ष-1 | विन्यासोऽन्त्यपदस्य प्राप्तत्वात् , एवं चैते सर्वेऽप्येकत्र त्रिकसंयोगे एकविंशतिः, अनया च पश्चत्रिंशतः १० सश्याताः सप्तपदत्रिकसंयोगानां गुणने सप्त शतानि पश्चत्रिंशदधिकानि भवन्ति, चतुष्कसंयोगेषु पुनराद्याभिश्च११ सङ्ख्याताः | तसृभिः प्रथमश्चतुष्कसंघोगः, तत्र चाद्यासु तिसृष्वेकैकचतुझं तु सङ्ख्याता इत्येको विकल्पस्ततः पूर्वोक्तएवं ११ भागाः क्रमेण तृतीयाथा दशमचारे सङ्ख्यातपदं, एवं द्वितीयायां प्रथमायां च, तत एते सर्वेऽप्येकत्र चतुष्कयोगे एकत्रिंशत् , अनया च सप्तपदचतुष्कसंयोगानां पञ्चत्रिंशतो गुणने सहस्र पशाशीत्यधिक भवति, पञ्चकसंयोगेषु। दावाद्याभिः पञ्चभिः प्रथमः पञ्चकयोगः, तत्र चाद्यासु चतसृप्वेकैकः पञ्चम्यां तु सहयाता इत्येको विकल्पः ततः पूर्वोक्तक मेण चतुर्थ्यां दशमचारे सङ्ख्यातपदं, एवं शेषास्वपि, तत एते सर्वेऽप्येकत्र पञ्चकयोगे एकचत्वारिंशत्, अस्याश्च प्रत्येक | सहयाताः सहपाताः सझवाताः सव्वाता: दीप अनुक्रम [४५३] PRORSCOCKR + पार्खापत्य गांगेय-अनगारस्य प्रश्ना: ~902~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy