SearchBrowseAboutContactDonate
Page Preview
Page 899
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३२], मूलं [३७३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३७३] भयत इत्यादि, इहाप्येकत्वे सप्तव, द्विकसंयोगे तु नवानां द्वित्वेऽष्टौ विकल्पाः प्रतीता एव, तैश्चैकविंशतेः सप्तपदद्विकसंयोगानां गुणनेऽष्टषष्यधिक भङ्गकशतं भवतीति, त्रिकसंयोगे तु नवानां द्वावेकको तृतीयश्च सप्तकः ११७ इत्येवमादयोऽष्टाविंशतिर्विकल्पाः, तैश्च सप्तपदत्रिकसंयोगपश्चत्रिंशतो गुणने नव शतान्यशीत्युत्तराणि भङ्गकानां भवन्तीति, ट्रा चतुष्कयोगे तु नवानां चतुर्द्धात्वे त्रय एककाः षटू चेत्यादयः १११६ षट्पञ्चाशद्विकल्पा, तैश्च सप्तपदचतुष्कसंयोगपश्च |त्रिंशतो गुणने सहलं नव शतानि पष्टिश्च भङ्गकानां भवन्तीति, पञ्चकसंयोगे तु नवानां पश्चधारवे चत्वार एककाः पश्चPाकोत्यादयः ११११५ सप्ततिर्विकल्पाः, तैश्च सप्तपदपश्चकसंयोगएकविंशतेगुणने सहस्रं चत्वारि शतानि सप्ततिच भज-131 कानां भवन्तीति, पसंयोगे तु नवानां पोढात्वे पश्चैककाश्चतुष्ककश्त्यादयः १११११४ पटूपशाशद्विकल्पा भवन्ति, तैव | सप्तपदपटूसंयोगसप्तकस्य गुणने शतवयं द्विनवत्यधिक भङ्गकानां भवन्तीति, सप्तपदसंयोगे पुनर्नवानां सप्तत्वे एककाः पटू विकत्यादयो ११११११३ ऽष्टाविंशतिर्विकल्पा भवन्तीति, तैश्चैकस्य सप्तकसंयोगस्य गुणनेऽष्टाविंशतिरेव भजकाः एषां च सर्वेषां मीलने पच सहस्राणि पञ्चोत्तराणि विकल्पानां भवन्तीति ॥ | दस भंते ! नेरइया नेरइयपवेसणएणं पविसमाणा पुच्छा, गंगेया ! रयणप्पभाए होज्जा जाव अहेसत्त|माए वा होजा ७ अहवा एगे रयणप्पभाए नब सकरप्पभाए होजा एवं दुयासंजोगो जाव सत्तसंजोगो य |जहा नवण्हं नवरं एकेको अन्भहिओ संचारेयबो सेसं तं चेव अपच्छिमालाचगो अहवा चत्तारि रयण. एगे सकरपभाए जाव एगे अहेसत्तमाए होजा ॥ दीप अनुक्रम [४५३] For P OW पार्वापत्य गांगेय-अनगारस्य प्रश्ना: ~898~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy