SearchBrowseAboutContactDonate
Page Preview
Page 896
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३२], मूलं [३७३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक ॥४४५ [३७३] एक.. भयाः व्याख्या ४९ शतके ॥ ११११ । २२११ । ३१११ । पञ्चत्रिंशतश्च सप्तपदचतुष्कर्सयोगानां दशभिर्गुणनात्रीणि शतानि पश्चाशदधिकानि भवन्ति, प्रज्ञप्तिः उद्देशः ३२ अभयदेवी पञ्चकसंयोगे तु पण्णां पञ्चधाकरणे पश्च विकल्पास्तद्यथा-११११२ । १११२१ । ११२११ । १२१११ । २१९११। एकादिजीसप्तानां च पदानां पञ्चकर्सयोगे एकविंशतिर्विकल्पाः, तेषां च पञ्चभिर्गुणने पश्चोत्तरं शतमिति, पदसंयोगे तु सप्व, वप्रवेशाधि. तेच सर्वमीलने नव शतानि चतुर्विशत्युत्तराणि भवन्तीति ।। सू३७३ | सत भंते । नेरइया नेरझ्यपवेसणएणं पविसमाणा पुच्छा, गंगेया ! रयणप्पभाए वा होजा जाव अहे | सप्तमवेशे संयोगाः सत्तमाए वा होजा ७, अहवा एगे रयणप्पभाए छ सकरप्पभाए होज्जा एवं एएणं कमेणं जहा छहं दुयासंजोगो तहा सत्तण्हवि भाणियवं नवरं एगो अम्भहिओ संचारिजा.सेस द्विकर्सयोगाः १२६ विकसयोगाः ५२५ |तं चेव, तियासंजोगो चउकसंजोगो पंचसंजोगो छक्कसंजोगो य छण्हं जहा तहा ससहवि भाणियब, नवरं एकेको अब्भहिओ संचारेयबो जाव छक्कगसंजोगो अहवा दो सफर एगे| पंचकसंयोगाः ३१५ पसंयोगाः ४२ वालुयजाव एगे अहेसत्तमाए होजा अहवा एगे रयण एगे सकर जाव एगे अहेसत्त-II ॥४४५॥ _Jमाए होजा।। 'सत्त मंते !'इत्यादि, इहैकत्वे सप्त, द्विकयोगे तु सप्तानां द्वित्वेषद् विकल्पास्तद्यथा-१६।२५।३४।४३।५२।११। पनिश्च सप्तपदद्विकसंयोगएकविंशतेर्गुणनात् षड्विंशत्युत्तरं भङ्गकशतं भवति, त्रिकयोगे तु सप्तानां त्रित्वे पश्चदश विकल्यास्तद्यथा-११५ । १२४ । २१४ । १३३ । २२३ । ३१३ । १४२ । ३३२ । ३२२ । ४१२ । १५१ ६.२४१ । १३१॥ दीप चतुष्कसंयोगाः ७०० अनुक्रम [४५३] पार्वापत्य गांगेय-अनगारस्य प्रश्ना: ~895~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy