SearchBrowseAboutContactDonate
Page Preview
Page 879
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-1, अंतर्-शतक [-], उद्देशक [३१], मूलं [३६७-३६९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३६७-३६९] है भागः-अंशोऽर्द्धतृतीयद्वीपसमुद्रतदेकदेशभागस्तत्र ॥ अनन्तरं केवल्यादिवचनाभवणे यत्स्यात्तदुकमच तच्छ्रवणे यत्स्यात्तदाह सोचाणं भंते ! केवलिस्स वा जाव तप्पक्खियउवासियाए वा केवलिपन्नत्तं धम्म लभेजा सवणयाए !, गोपमा ! सोचाणं केवलिस्स या जाव अत्थेगतिए केवलिपन्नत्तं धम्म एवं जा चेव असोचाए वत्तवया सा चेव सोचाएवि भाणियचा, नवरं अभिलावो सोचेति, सेसं तं चेव निरवसेसं जाव जस्स णं मणपज्जवनाठाणावरणिज्जाणं कम्माणं खओवसमे कडे भवइ जस्सणं केवल नाणावरणिजाणं कम्माणं खए कडे भवह से गं सोचाकेवलिरस वा जाव उवासियाए वा केवलिपन्नत्तं धम्म लभइ सवणयाए केवलं बोहिं बुजमेजा जाव केवलनाणं उप्पाडेजा, तस्स णं अट्टमंअट्टमेणं अनिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणस्स पगहभइयाए तहेव जाव गवेसणं करेमाणस्स ओहिणाणे समुप्पज्जा, से तेणं ओहिनाणेणं समुप्पन्नेणं जहन्नेणं अंगुलस्स असंखेजहभागं उकोसेणं असंखेज्जाई अलोए लोयप्पमाणमेसाई खण्डाईजाणइ पासह ॥ से णं भंते ! कतिसु लेस्सासु होजा, गोयमा ! छसु लेस्सासु होजा, तंजहा कण्हलेसाए जाव सुकलेसाए । से गं भंते! कतिसु णाणेसु होजा ?, गोयमा! तिसु वा चउसु वा होजा, तिसु होजमाणे तिसु आभिणियोहियनाणसुदयनाणओहिनाणेसु होजा, चउसु होजा माणे आभिमुय. ओहि मणप० होजा । से गंभंते। किं सयोगी Pा होजा अयोगी होजा ?, एवं जोगोवओगो संघयणं संठाणं उच्चत्तं आउयं च, एयाणि सवाणि जहा असो 414 दीप अनुक्रम [४४७४४९] ~878~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy