SearchBrowseAboutContactDonate
Page Preview
Page 875
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [३६७ -३६९] दीप अनुक्रम [४४७ ४४९] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [९], वर्ग [-] अंतर-शतक [-] उद्देशक [३१], मूलं [३६७-३६९] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः समट्ठे, उबदेसं पुण करेजा, से णं भंते । सिज्झति जाब अंत करेति ?, हंता सिज्झति जाव अंत करेति (सूत्रं ३६८) से णं भंते! किं उहुं होजा अहो होजा तिरियं होज्जा ?, गोयमा ! उहं वा होजा अहे वा होजा तिरियं वा होजा, उहं होजमाणे सावह विगडावर गंधावर मालवंत परियाएस वषेयपचएस होज्जा, साहरणं पहुच सोमणसवणे वा पंडगवणे वा होजा, अहे होजमाणे गड्ढाए वा दूरीए वा होज्जा, साहरणं पञ्च पायाले वा भवणे वा होज्जा, तिरियं होज्जमाणे पनरससु कम्मभूमीसु होज्जा, साहरणं पडुच अढाइ दीवसमुद्दे तदेकदेसभाए होजा, ते णं भंते । एगसमएणं केवतिया होजा ?, गोयमा ! जहणं एको वा दो वा तिनि वा उकोसेणं दस, से तेणट्टेणं गोयमा ! एवं बुच्चइ असोचा णं केवलिस्स वा जाव अत्थेगतिए केवलिपात्तं धम्मं लभेज्जा सवणयाए अत्थेगतिए असोचा णं केवलि जाब नो लभेजा सवणयाए जाव अत्थेगतिए केवलनाणं उप्पाडेला अत्थेगतिए केवलनाणं नो उप्पाडेजा (सूत्रं ३६९ ) । 'से णं भंते!' इत्यादि, तत्र 'से णं'ति स यो विभङ्गज्ञानी भूत्वाऽवधिज्ञानं चारित्रं च प्रतिपन्नः 'तिसु विसुद्ध - लेस्सासु होज्जत्ति यतो भावलेश्यासु प्रशस्तास्वेव सम्यक्त्वादि प्रतिपद्यते नाविसुद्धा स्विति । 'तिसु आभिनियोहिएत्यादि, सम्यक्त्वमतिश्रुतावधिज्ञानिनां विभङ्गविनिवर्त्तन काले तस्य युगपद्भावादाचे ज्ञानत्रय एवासौ तदा वर्त्तत इति । 'णो अजोगी होल'त्ति अवधिज्ञानकालेऽयोगित्वस्याभावात्, 'मणजोगी' त्यादि चैकतर योगप्राधान्यापेक्षयाऽवगन्तव्यं । 'सागारोवउसे वेत्यादि, तस्य हि विभङ्गज्ञानान्निवर्त्तमानस्योपयोगद्वयेऽपि वर्त्तमानस्य सम्यक्त्वावधिज्ञानप्रतिपत्तिर Eucation International For Parts Only ~874~ war
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy