SearchBrowseAboutContactDonate
Page Preview
Page 871
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३१], मूलं [३६५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३६५] ॥ रायो-विनः सोऽस्ति येषु तान्यन्तरायिकाणि धर्मस्य-चारित्रप्रतिपत्तिलक्षणस्यान्तरायिकाणि धर्मान्तरायिकाणि तेषाः 8|| वीर्यान्तरायचारित्रमोहनीयभेदानामित्यर्थः, 'चारित्तावरणिज्जाणं'ति, इह वेदलक्षणानि चारित्रावरणीयानि विशेषतो ग्राह्याणि, मैथुनविरतिलक्षणस्य ब्रह्मचर्यवासस्य विशेषतस्तेषामेधावारकत्वात् , 'केवलेणं संजमेणं संजमेजति इह संयमः प्रतिपन्नचरित्रस्य तदतिचारपरिहाराय यतनाविशेषः, 'जयणावरणिज्जाणति इह तु यतनावरणीयानि चारि-150 विशेषविषयवीर्यान्तरायलक्षणानि मन्तव्यानि 'अज्झवसाणावरणिज्वाण ति संवरशब्देन शुभाध्यवसायवृत्तेर्विवक्षितत्वात तस्याश्च भावचारित्ररूपत्वेन तदावरणक्षयोपशमलभ्यत्वात् अध्यवसानावरणीयशन्देनेह भावचारित्रावरणीया युक्तानीति । पूर्वोक्तानेवार्थान् पुनः समुदायेनाह-'असोचा गं भंते ! इत्यादि ॥ अथाश्रुत्वैव केवल्यादिवचनं यका कचित् || | केवलज्ञानमुत्पादयेत्तथा दर्शयितुमाह तस्स णं भंते ! छटुंछद्रेणं अनिक्खित्तेणं तवोकम्मेणं उखु बाहाओ पगिज्झिय पगिझिय सूराभिमुहस्स भापावणभूमीए आयावेमाणस्स पगतिभच्याए पगहरुवसंतयाए पगतिपयणुकोहमाणमायालोभयाए मिड-IDI महवसंपनयाए अल्लीवणयाए भइयाए विणीययाए अनया कयाइ सुभेणं अज्झचसाणेणं सुभेणं परिणामेणं लेस्साहिं बिसुज्झमाणीहिं २ तयावरणिजाणं कम्माणं खओवसमेणं ईहापोहमम्गणगवेसणं करेमाणस्तर विभंगे नाम अनाणे समुप्पज्जा, से णं तेणं विम्भंगनाणेणं समुप्पनेणं जहनेणं अंगुलस्स असंखेवाभार्गी उकोसेणं असंखेजाई जोयणसहस्साई जाणइ पासइ, से णं तेणं विन्भंगनाणेणं समुप्पनेणं जीवेवि जाण दीप अनुक्रम [४४५] ~870~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy