SearchBrowseAboutContactDonate
Page Preview
Page 862
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग -1, अंतर्-शतक [-1, उद्देशक [३-३०], मूलं [३६४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: या वृत्तिः प्रत सूत्रांक [३६४] व्याख्या-दीवे नाम दीवे पण्णत्ते, तं गोयमा! तिनि जोयणसयाई आयामविक्खंभेणं णवएकोणवन्ने जोयणसए किंचि- ९ शतके प्रशप्तिः विसेसूणे परिक्खेवेणं पन्नत्ते, से णं एगाए पउमवरवेइयाए एगेण य वणसंडेणं सबओ समंता संपरिक्खिस्ते में उद्देशाअभयदेवी दोण्हवि पमाणं वन्नओ य, एवं एएणं कमेणं जहा जीवाभिगमे जाव सुद्धदतदीचे जाव देवलोगपरिग्गहिया ३० अन्तर&ाणं ते मणुया पण्णत्ता समणाउसो।। एवं अट्ठावीसं अंतरदीवा सएणं २ आयामविक्खंभेणं भाणियचा. द्वीपा ॥४२८॥ नवरं दीवे २ उद्देसओ, एवं सवेषि अट्ठावीसं उद्देसगा भाणियबा । सेवं भंते ! सेवं भंते ! ति॥ (सूत्र ३६४) नवमस्स तईयाइआ तीसंता उद्देसा समत्ता ।। ३ ।। 'रायगिहे'इत्यादि, दाहिणिल्लाणं'ति उत्तरान्तरद्वीपन्यवच्छेदार्थम् एवं जहा जीवाभिगमेत्ति, तत्र घेदभेवं सर्व'चुल्लहिमवंतस्स वासहरपवयस्स उत्तरपुरच्छिमिल्लाओ चरिमंताओ लवणसमुई तिनि जोयणसयाई ओगाहित्ता एस्थ ण | दाहिणिहाणं एगोरुयमणुस्साणं एगोरुयनाम दीवे पन्नत्ते, तिन्नि जोयणसयाई आयामविक्रमेणं नवएगणपने जोयणसए 3/ बैंकिंचिविसेसूणे परिक्खेवेण, से णं एगाए पउमवरवेइयाए एगेण य वणसंडेणं सबओ समता संपरिक्खिते'इत्यादि, इस |च वेदिकावनखण्डकल्पवृक्षमनुष्यमनुष्यीवर्णकोऽभिधीयते, तथा तन्मनुष्याणां चतुर्थभक्कादाहारार्थ उत्पद्यते, ते च|| ४॥ १ अतः बमे निर्देश्यमाणात् 'जहा जीवाभिगमे उत्तरकुरुबत्तवयाए' इत्यतिदेशाचानुमीयते एतद्यदुत केषुचित्तदानीतनेषु जीवामिग-112 || मादर्शेषु अभूतु एकोरुकवक्तव्यतासूत्रे कल्पवृक्षादिवर्णनं केषुचिच्चोतरकुरुवक्तव्यताया, तथा च जीवामिगमसूत्रे एकोरुकवक्तव्यतायां कस्स-18 ॥४२॥ वृक्षादिवर्णनेऽपि वृत्तौ प्रतीकधृतिपूर्वमुचरकुरुवक्तव्यतायां व्याख्यानं कल्पवृक्षादेस्तादृशादर्शदर्शनमूलमेव. दीप अनुक्रम [४४४] ~861~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy