SearchBrowseAboutContactDonate
Page Preview
Page 857
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [३६२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: + प्रत सूत्रांक [३६२] + गाथा कडा य तित्थ सेढीओ। विजयद्दहसलिलाउ य पिंडए होति संगहणी ॥१॥ति, तत्र 'जोइसवितणं'ति जंबद्वीपप्रज्ञायां | ज्योतिष्कवक्तव्यताऽस्ति तद्विहीनं समस्तं जम्बूद्वीपप्रज्ञप्तिसूत्रमस्योद्देशकस्य सूत्र ज्ञेयं, किंपर्यवसानं पुनस्तद् इत्याह'जाव खंडे'त्यादि, तत्र खंडे'त्ति जम्बूद्वीपो भरतक्षेत्रप्रमाणानि खण्डानि कियस्ति स्यात् !, उच्यते, नवत्यधिक खण्ड| शतं, 'जोयण'त्ति जम्बूद्वीपः कियन्ति योजनप्रमाणानि खण्डानि स्यात् ।, उच्यते,-'सत्तेव य कोडिसया णउया छप्पभसयसहस्साई । चउणउई च सहस्सा सय दिवहुं च साहीयं ॥१॥ गाउयमेगं पारस धणुस्सया तह धणूणि पन्नरस । सहि च अंगुलाई जंबुद्दीवस्स गणियपयं ॥२॥ इति, गणितपदमित्येवंप्रकारस्य गणितस्य सज्ञा 'वास'त्ति जम्बू द्वीपे भरतहेमवतादीनि सप्त वर्षाणि क्षेत्राणीत्यर्थः, 'पचय'त्ति जम्बूद्वीपे कियन्तः पर्वताः ।, उच्यन्ते, पद् वर्षधरपर्वता IM हिमवदादयः एको मन्दरः एकश्चित्रकूटः एक एव विचित्रकूटः, एतौ च देवकुरुषु, द्वौ यमकपर्वती, पती चोत्तरकुरुषु, | वे शते काननकानाम् , एते च शीताशीतोदयोः पार्श्वतो, विंशतिः वक्षस्काराः, चतुर्विंशदीर्घविजयाचपर्वताश्चत्वारो वर्नु|| लविजयार्डाः, एवं वे शते एकोनसप्तत्यधिके पर्वतानां भवतः, 'कूड'त्ति कियन्ति पर्वतकूटानि , उच्यते, पट्पञ्चाशद्वर्ष-13 | धरकूटानि षण्णवतिर्वक्षस्कारकूटानि त्रीणि पडुत्तराणि विजयाचें कूटानां शतानि नव च मन्दरकूटानि, एवं चत्वारि सप्तपट्याधिकानि कूटशतानि भवन्ति, 'तित्यत्ति जम्बूद्वीपे कियन्ति तीर्थानि !, उच्यते, भरतादिषु चतुर्विंशति खण्डेषु १ सप्वैव कोटीशतानि नवतिः कोट्यः षट्पञ्चाशलक्षाश्चतुर्नवतिः सहस्राणि साधिकं साधं शतं च ॥१॥ गव्यूतमेकं पञ्चदशाधिकानि ॐ पञ्चदश शतानि धनूंषि पष्टिश्चाङ्गुलानां जम्बूद्वीपस्यैतदू गणितपदम् ॥२॥ RASESCARSA दीप अनुक्रम [४३८-४३९] C+045464 ~856~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy