SearchBrowseAboutContactDonate
Page Preview
Page 854
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [३६० -३६१] दीप अनुक्रम [४३६ -४३७] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [८], वर्ग [-], अंतर् शतक [-], उद्देशक [१०], मूलं [ ३६० - ३६१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः २ ॥४२४॥ त्राभ्यामपि वाच्यं एतदेवाह - 'जहा आउएणे' त्यादि, अन्तरायेण तु भजनया यतो वेदनीयं अन्तरायं चाकेवलिनामस्ति केवलिनां तु वेदनीयमस्ति न त्वन्तरायं, एतदेव दर्शयतोकं 'जस्स वेयणिज्जं तस्स अंतराइयं सिय अस्थि सिय नत्थि 'त्ति । | अथ मोहनीयमन्यैश्चतुर्भिः सह चिन्त्यते, तत्र यस्य मोहनीयं तस्यायुर्नियमादकेवलिन इवं यस्य पुनरायुस्तस्य मोहनीयं भजनया, यतोऽक्षीणमोहस्यायुर्मोहनीयं चास्ति क्षीणमोहस्य वायुरेवेति, 'एवं नामं गोयं अंतराइयं च भाणियति, ू अयमर्थ:-यस्य मोहनीयं तस्य नाम गोत्रमन्तरायं च नियमादस्ति, यस्य पुनर्नामादित्रयं तस्य मोहनीयं स्यादस्त्यक्षीणमोहस्येव, स्यान्नास्ति क्षीणमोहस्येवेति ॥ अथायुरन्यैस्त्रिभिः सह चिन्त्यते--- 'जस्स णं भंते ! आउय'मित्यादि, 'दोवि परोप्परं नियम'ति कोऽर्थः ? - 'जस्स आउयं तस्स नियमा नाम जस्स नामं तस्स नियमा आउयं इत्यर्थः, एवं गोत्रेणापि 'जस्स आउयं तस्स अंतराइयं सिय अस्थि सिय नत्थित्ति यस्यायुस्तस्यान्तरायं स्यादस्ति अकेवलिवत् स्यान्नास्ति केवलिवदिति । 'जस्स णं भंते! णामं इत्यादिना नामान्येन द्वयेन सह चिन्त्यते, तत्र यस्य नाम तस्य नियमाद्गोत्रं | यस्य गोत्रं तस्य नियमान्नाम, तथा यस्य नाम तस्यान्तरायं स्यादस्त्य के वलिवत् स्यानास्ति केवलिवदिति । एवं गोत्रान्तराययोरपि भजना भावनीयेति ॥ अनन्तरं कर्मोक्तं तच्च पुद्गलात्मकमतस्तदधिकारादिदमाह– 'जीवे ण' मित्यादि, | 'पोग्गलीवि'त्ति पुद्गलाः- श्रोत्रादिरूपा विद्यन्ते यस्यासौ पुनली, 'पुग्गलेबि'त्ति 'पुद्गल इति सञ्ज्ञा जीवस्य ततस्तद्योगात् पुद्गल इति । एतदेव दर्शयन्नाह - 'से केणट्टेण' मित्यादि ॥ अष्टमशते दशमः ॥ ८-१० ॥ * Education Internation अत्र अष्टम- शतके दशम उद्देशकः समाप्तः For Parts Only तत् समाप्ते अष्टमं शतकं अपि समाप्तं ~853~ ८ शतके उद्देशः १० ज्ञानावरणादिकर्म संवेधः" सू ३६० जीवानां पुद्गलत्वादि सू ३६१ ॥४२४॥
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy