SearchBrowseAboutContactDonate
Page Preview
Page 850
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग -1, अंतर्-शतक [-], उद्देशक [१०], मूलं [३५९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: शतके उद्देशः १० कमपार प्रत सूत्रांक [३५९] व्याख्या 'कइ णमित्यादि, 'अविभागपलिच्छेद'त्ति परिच्छिद्यन्त इति परिच्छेदा-अंशास्ते च सविभागा अपि भवन्त्यतो प्रज्ञप्ति विशेष्यन्ते-अविभागाश्च ते परिच्छेदाश्चेत्यविभागपरिच्छेदार, निरंशा अंशा इत्यर्थः, ते च ज्ञानावरणीयस्य कर्मणोड- अभयदेवी- नन्ताः, कथं , ज्ञानावरणीयं यावतो ज्ञानस्याविभागान् भेदान् आवृणोति तावन्त एव तस्याविभागपरिच्छेदाः, दलि- या वृत्तिः२ कापेक्ष्या वाऽनन्ततत्परमाणुरूपाः, 'अविभागपलिच्छेदेहिंति तत्परमाणुभिः 'आवेदिए परिवेडिए'त्ति आवेष्टितप॥४२२॥ | रिवेष्टितोऽत्यन्तं परिवेष्टित इत्यर्थः आवेष्ट्य परिवेष्टित इति वा 'सिय नो आवेढियपरिवेढिए'त्ति केवलिनं प्रतीत्य तस्य क्षीणज्ञानावरणत्वेन तत्प्रदेशस्य ज्ञानावरणीयाविभागपलिच्छेदैरावेष्टनपरिवेष्टनाभावादिति । 'मणूसस्स जहा जीवस्स'त्ति 'सिय आवेढियेत्यादि वाच्यमित्यर्थः, मनुष्यापेक्षयाऽऽवेष्टितपरिवेष्टितत्वस्य तदितरस्य च सम्भवात् । एवं दर्शनावरणीयमोहनीयान्तरायेप्वपि वाच्यं, वेदनीयायुप्कनामगोत्रेषु पुनर्जीवपद एव भजना वाच्या सिद्धापेक्षया, मनुष्यपदे तु नासी, तत्र वेदनीयादीनां भावादित्येतदेवाह-'नवरं वेयणिजस्से'त्यादि ॥ अथ ज्ञानावरणं शेषैः सह चिन्त्यतेPL जस्स णं भंते ! नाणावरणिज्जं तस्स दरिसणावरणिनं जस्स दसणावरणिज्जं तस्स नाणावरणिज, || गोयमा ! जस्स णं नाणावरणिज्जं तस्स दसणावरणिज्नं नियमा अस्थि जस्स णं दरिसणावरणिजं तस्सपि नाणावरणिजं नियमा अस्थि । जस्स णं भंते । णाणावरणिज्नं तस्स बेयणिजं जस्स वेयणिजं तस्स णाणाचवरणिज्जं?, गोयमा ! जस्स नाणावरणिज्वं तस्स वेयणिज नियमा अस्थि जस्स पुण वेयणिजं तस्स णाणाव दीप अनुक्रम [४३५] ॥४२२॥ कर्म-प्रकृते: अष्टविध-भेदा: ज्ञानावरण-आदि कर्मन: सह अन्य कर्माणाम् संबंध: ~849~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy