SearchBrowseAboutContactDonate
Page Preview
Page 842
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग -1, अंतर्-शतक [-], उद्देशक [१०], मूलं [३५४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत ८शतके उद्देश:१० ज्ञानदर्शनचारित्रारा धना: सू१५५ सूत्रांक [३५४] व्याख्या नायधम्मति उपरतः' निवृत्तः स्वबुद्ध्या पापात् 'अविज्ञातधर्मा' भावतोऽनधिगतश्रुतज्ञानो बालतपस्वीत्यर्थः,गीतार्थाप्रज्ञप्तिः 18 निश्रिततपश्चरणनिरतोऽगीतार्थ इत्यन्ये, 'देसाराहए'त्ति देश-स्तोकमंशं मोक्षमार्गस्याराधयतीत्यर्थः सम्यग्बोधरहितत्वात् अभयदेवी- क्रियापरत्वाञ्चेति, 'असीलवंसुय'ति, कोऽर्थः?-'अणुवरए विनायधम्म'त्ति पापादनिवृत्तो विज्ञातधर्मा चाविरतिसम्ययावृत्ति दृष्टिरितिभावः, 'देसविराहए'त्ति देश-स्तोकमंशं ज्ञानादित्रयरूपस्य मोक्षमार्गस्य तृतीयभागरूपं चारित्रं विराधयती-| ॥४१८॥ त्यर्थः,माप्तस्थ तस्यापासनादप्राप्तेर्वा, 'सबाराहए'त्ति सर्व-त्रिप्रकारमपि मोक्षमार्गमाराधयतीत्यर्थः,श्रुतशब्देन ज्ञानदर्शनयोः। || सङ्गहीतत्वात् , न हि मिथ्यादृष्टिविज्ञातधर्मा तत्त्वतो भवतीति, एतेन समुदितयोः शीलश्रुतयोः श्रेयस्त्वमुक्तमिति 'सधाराहए'त्युक्तम् ।। अथाराधनामेव भेदत आह कतिविहा णं भंते ! आराहणा पण्णत्ता ?, गोयमा ! तिविहा आराहणा पण्णता, तंजहा-नाणाराहणा दसणाराहणा चरित्ताराहणा । णाणाराहणाणं भंते ! कतिविहा पण्णत्ता ?, गोयमा ! तिविहा पपणत्ता, तंजहा-उक्कोसिया मज्झिमा जहन्ना । दसणाराहणा णं भंते!०, एवं चेव तिविहावि । एवं चरिताराहणावि ।। जस्स भंते ! उकोसिया णाणाराहणा तस्स उक्कोसिया दंसणाराहणा जस्स उक्कोसिया दंसणाराहणा तस्स द उक्कोसिया गाणाराहणा?, गोयमा ! जस्स उकोसियाणाणाराहणा तस्स दसणाराहणा उकोसियावा अजह उक्कोसिया चा, जस्स पुण उकोसिया दंसणाराहणा तस्स नाणाराहणा उक्कोसा वा जहना था अजहन्नमणु|कोसा वा । जस्स णं भंते ! उफोसिया जाणाराहणा तस्स उकोसिया चरिताराहणा जस्सुकोसिया चरि दीप अनुक्रम [४३०] SA-%DCCCC ||४१८॥ ज्ञानादि आराधनाया: वर्णनं ~841~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy