SearchBrowseAboutContactDonate
Page Preview
Page 824
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३४९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३४९] MOST दीप व्याख्या-1 कथं ?, यतोऽनन्तकालादाहारकशरीर पुनर्लभत इति, कालानन्त्यमेव विशेषेणाह-'अर्णताओ उस्सप्पिणीओ ओ-|||८ शतके प्रज्ञप्तिः स्सप्पिणीओ कालओ खेत्तओ अणंता लोग'त्ति, एतव्याख्यानं च प्राग्वत् । अथ तत्र पुद्गलपरावर्तपरिमाणं किं उद्देशः अभयदेवी जाऔदारिकभवति ? इत्याह- अपहुं पोग्गलपरियट्टू देसूर्ण ति, 'अपार्धम् अपगता मर्द्धमात्रमित्यर्थः 'पुद्गल परावर्त' प्रागु-II या वृत्तिः१४ दावन्धकत्वाall कस्वरूपम् , अपार्द्धमप्यर्द्धतः पूर्ण स्थादत आह-देशोनमिति । एवं देसबंधंतरंपित्ति जघन्येनान्तर्मुहूर्त्तमुत्कर्षतः पुन दिसू ३५० ॥४०९॥ रपार्द्ध पुद्गल पराव देशोनं, भावना तु पूर्वोक्तानुसारेणेति ॥ अथाहारकशरीरदेशबन्धकादीनामल्पत्वादिनिरूपणायाह 'एएसि ण'मित्यादि, तत्र सर्वस्तोका आहारकस्य सर्वबन्धकास्तत्सर्वबन्धकालस्याल्पत्वात् , देशबन्धकाः सञ्जयातगुणा-| स्तद्देशबन्धकालस्य बहुत्वात्, असङ्ख्यातगुणास्तु ते न भवन्ति, यतो मनुष्या अपि सङ्ख्याताः किं पुनराहारकशरीरदे| शबन्धकाः १, अबन्धकास्वनन्तगुणाः, आहारकशरीरं हि मनुष्याणां तत्रापि संयतानां तेषामपि केषाञ्चिदेव कदाचिदेव च | | भवतीति, शेषकाले ते शेषसत्त्वाश्चाबन्धकाः, ततश्च सिद्धवनस्पत्यादीनामनन्तगुणत्वादनन्तगुणास्त इति ॥ अथ तैजसश-|| |रीरप्रयोगबन्धमधिकृत्याह तेयासरीरप्पयोगबंधे णं भंते । कतिविहे पपणते?, गोयमा पंचविहे पण्णत्ते, तंजंहा-एगिदियतेयासरी &ारप्पयोगबंधे बेइंदिय० तेईदिया जाच पंचिंदियतेयासरीरप्पयोगबंध। एगिदियतेयासरीरप्पयोगबंधे | P४०९॥ भंते ! कविहे पणते?, एवं एएणं अभिलावेणं भेदो जहा ओगाहणसंठाणे जाव पजत्तसवट्ठसिद्धअणु-18 छत्तरोववाहयकप्पातीयवेमाणियदेवपंचिंदियतेयासरीरप्पयोगबंधे य अपज्जत्तसबसिद्धअणुत्तरोववाइयजा अनुक्रम [४२५] 62 | तैजस शरीर-प्रयोगबन्ध एवं तस्य भेदा: ~823~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy