SearchBrowseAboutContactDonate
Page Preview
Page 818
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३४९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३४९] व्याख्या-16 करणलब्धि वा प्रतीत्य, एतच्च वायुपश्चेन्द्रियतिर्यमनुष्यानपेक्ष्योक्तं, तेन वायुकायादिसूत्रेषु लब्धि वैक्रियशरीरव- शतके मज्ञप्तिः | ग्धस्य प्रत्ययतया वक्ष्यति, नारकदेवसूत्रेषु पुनस्तां विहाय वीर्यसयोगसद्रव्यतादीन् प्रत्ययतया वक्ष्यतीति । 'सवर्षधे | ४.देशा अभयदेवी-दाजहन्नणं एवं समयंति, कथं १, वैक्रियशरीरिघूत्पद्यमानो लब्धितो वा तत् कुर्वन् समयमेकं सर्वबन्धको भवतीत्येवमेका क्रियादि समयं सर्वबन्ध इति, 'उकोसेणं दो समय'त्ति, कथं!, औदारिकशरीरी वैक्रियतां प्रतिपद्यमानः सर्ववन्धको भूत्वा मृतः बन्धः ॥४०६॥ पुनर्नारकत्वं देवत्वं वा यदा प्रामोति तदा प्रथमसमये वैक्रियस्य सर्वबन्धक एवेतिकृत्वा वैक्रियशरीरस्य सर्वबन्धक उत्कृष्टतः 8|| समयद्वयमिति, 'देसबंधे जहन्नेणं एक समय'ति, कथं ?, औदारिकशरीरी वैक्रियतां प्रतिपद्यमानः प्रथमसमये सर्वबन्धको भवति द्वितीयसमये देशबन्धको भूत्वा मृत इत्येवं देशवन्धो जघन्यत एक समयमिति, 'उकोसेणं तेत्तीसं सागरोवमाई समयऊणाई ति, कथं ?, देवेषु नारकेषु चोत्कृष्टस्थितिषूत्पद्यमानःप्रथमसमये सर्वबन्धको वैक्रियशरीरस्य ततः परं देशबन्ध-18 कस्तेन सर्वबन्धकसमयेनोनानि त्रयस्त्रिंशत्सागरोपमाण्युत्कर्षतो देशबन्ध इति॥'चाउकाइए'त्यादि, 'देसबंधे जहनेणं एक || समयंति, कथा, वायुरौदारिकशरीरी सन् बैंक्रियं गतस्ततः प्रथमसमये सर्वबन्धको द्वितीयसमये देशबन्धको भूत्वा मृत इत्येवं| 18 जघन्येनैको देशबन्धसमयः "उकोसेणे अंतोमुहुति वैक्रियशरीरेण स एव यदाऽन्तर्मुहुर्तमात्रमास्ते तदोत्कर्षतो देशबन्धो टून्तर्मुहूर्त, लन्धिवैक्रियशरीरिणो जीवतोऽन्तर्मुहुर्तात्परतो न वैक्रियशरीरावस्थानमस्ति, पुनरौदारिकशरीरस्यावश्यं प्रतिपत्ते रिति ॥रयणप्पभे'त्यादि, 'दसबंधे जहनेणं बस वाससहस्साई ति समयणा'ति, कथं, त्रिसमयविग्रहेण रक्षण- ४०६॥ भायां जघन्यस्थिति रकः समुत्पन्नः तत्र च समयद्वयमनाहारकस्तृतीये च समये सर्वबन्धकस्ततो देशबन्धको वैक्रियस्य दीप अनुक्रम [४२५] औदारिकआदि शरीर-प्रयोगबन्धस्य व्याख्या: ~817~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy