SearchBrowseAboutContactDonate
Page Preview
Page 815
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३४९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३४९] णप्पभापुढविनेरइय पुच्छा, गोयमा ! सवबंधे एक समयं देसवंधे जहन्नेणं दसवाससहस्साई तिसमयऊणाई उकोसेणं सागरोवमं समजणं, एवं जाव अहेसत्तमा, नवरं देसवंधे जस्स जा जहनिया ठिती सा समजणा कायबा जस्स जाव उकोसा सा समयूणा ॥ पंचिंदियतिरिक्खजोणियाण मणुस्साण य जहा वाउचाइयाणं। असुरकुमारनागकुमार० जाव अणुत्तरोववाइयाणं जहा नेरइयाणं नवरं जस्स जा ठिई सा भाणियचा जाव अणुत्तरोववाइयाणं सपबंधे एक समयं देसवंधे जहन्नेणं एकतीस सागरोवमाई तिसमऊणाई जक्कोसेणं तेत्तीसं सागरोवमाई समऊणाई ॥ वेउधियसरीरप्पयोगधंतरे णं भंते ! कालओ केवञ्चिरं होई, गोयमा! सषधंतरं जहनेणं एक समयं उक्कोसेणं अणतं कालं अर्णताओ जाव आवलियाए असंखेजहभागो, एवं देस| बंधंतरंपि ॥ वाउकाइयषेउवियसरीरपुच्छा, गोयमा ! सवचंधंतरं जहनेणं अंतोमुटुत्तं उक्कोसेणं पलिओवमस्स | असंखेज्जाभार्ग, एवं देसर्वधंतरंपि ॥ तिरिक्खजोणियपंचिंदियवेउधियसरीरप्पयोगपंचतरं पुच्छा, गोयमा । सवबंधतरं जहन्नेणं अंतोमहत्तं उकोसेणं पुषकोडीपुहुत्तं, एवं देसर्वधंतरंपि, मणूसस्सपि ॥ जीवस्स णं भंते !! वाउकाइयत्ते नोवाउकाइयत्से पुणरवि वाउकाइयत्ते वाउकाइयएगिदिय० वेउवियपुच्छा, गोयमा ! सब धंतरं जहन्नेणं अंतोमुहुर्त उक्कोसेणं अणतं कालं वणस्सइकालो, एवं देसबंधंतरंपि ॥ जीवस्स णं भंते ! रयठाणप्पभापुढविनेरइयत्ते णोरपणप्पभापुढवि० पुच्छा, गोयमा ! सवधतरं जहनेणं दस वाससहस्साई अंतो-18 मुत्तमम्भहियाई उकोसेणं वणस्सइकालो, देसर्वधंतरं जहन्नेणं अंतोमुहसं उक्कोसेणं अणतं कालं वणस्सइ दीप अनुक्रम [४२५] वैक्रिय-प्रयोगबन्ध: एवं तस्य भेदा: ~814~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy