SearchBrowseAboutContactDonate
Page Preview
Page 801
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३४७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३४८] दाते पोग्गलपरियहा आवलियाए असंखेजइभागो, देसयंधंतरं जहन्नेणं खुड्डागभवग्गहणं समयोहियं को| सेणं अणतं कालं जाव आवलियाए असंखेजहभागो, जहा पुढविकाइयाणं एवं वणस्सइकाइयषजाणं जावमणुस्साणं, वणस्सइकाइयाणं दोन्नि खुड्डाई, एवं चेव उक्कोसेणं असंखिजं कालं असंखिजाओ उस्सप्पिणिओसप्पिणीओ कालओ खेत्तओ असंखेजा लोगा, एवं देसर्वधंतरंपि उक्कोसेणं पुढषीकालो॥ एएसिणं भंते ! जीवाणं ओरालियसरीरस्स देसबंधगाणं सबबंधगाणं अबंधगाण य कयरे २ जाव विसेसाहिया वा, गोयमा । सवस्थोवा जीवा ओरालियसरीरस्स सवबंधगा अबंधगा विसेसाहिया देसबंधगा असंखेजगुणा (सूत्रं ३४८)॥ IF 'पओगधंधे'त्ति जीवव्यापारवन्धः स च जीवप्रदेशानामौदारिकादिपुद्गलानां वा 'अणाइए वा' इत्यादयो द्वितीय वर्जाखयो भङ्गाः, तत्र प्रथमभङ्गोदाहरणायाह-'तत्थ णं जे से इत्यादि, अस्य किल जीवस्यासमवेयप्रदेशिकस्याष्टौ ये मध्यप्रदेशास्तेषामनादिरपर्यवसितो बन्धो, यदाऽपि लोकं व्याप्य तिष्ठति जीवस्तदाऽप्यसो तथैवेति, अन्येषां पुनर्जीवन-| देशानां विपरिवर्त्तमानत्वान्नास्त्यनादिरपर्यवसितो बन्धः, तत्स्थापना- एतेषामुपर्यन्ये चत्वारः, एवमेतेऽष्टौ ॥ एवं तावत्समुदायतोऽष्टानां बन्ध उक्तः, अथ तेप्वेकैकेनात्मप्रदेशेन सह ..] यावतां परस्परेण सम्बन्धो भवति तदर्शनायाह-'तत्यवि ण'मित्यादि, 'तत्रापि तेष्वष्टासु जीवप्रदेशेषु मध्ये त्रयाणां त्रयाणामेकैकेन सहानादिरपर्यवसितो ||| बन्धः, तथाहि-पूर्वोत्राप्रकारेणावस्थितानामष्टानामुपरितनप्रतरस्य यः कश्चिद्विवक्षितस्तस्य द्वौ पार्श्ववर्तिनावेकश्चाधोव दीप 4555 अनुक्रम [४२४] प्रयोगबन्ध: एवं तस्य भेदा: ~800~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy