SearchBrowseAboutContactDonate
Page Preview
Page 792
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [३४४] दीप अनुक्रम [४२१] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [८], वर्ग [-1, अंतर् शतक [-] उद्देशक [८], मूलं [ ३४४] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रशसिः अभयदेवीया वृतिः १ ॥२९३॥ पेण सूर्य आसन्नप्रतीतिं जनयति, 'लेसाभितावेणं' ति तेजसोऽभितापेन, मध्याह्ने हि आसन्नतरत्वात्सूर्यस्तेजसा प्रतपति, | तेजः प्रतापे च दुर्दृश्यत्वेन प्रत्यासन्नोऽप्यसी दूरप्रतीतिं जनयतीति । 'नो तीनं स्वेतं गच्छति'त्ति अतीतक्षेत्रस्यातिकान्तत्वात्, 'पप्पन्नं'ति वर्तमानं गम्यमानमित्यर्थः, 'नो अजागयंति गमिष्यमाणमित्यर्थः इह च यदाकाशखण्डमा २ | दित्यः स्वतेजसा व्याप्नोति तत् क्षेत्रमुच्यते, 'ओभासंति'त्ति 'अवमास्यतः' ईषदुद्योतयतः 'बुद्ध'ति तेजसा स्पृष्टं 'जाव नियमा छद्दिसिं'ति इह भावत्करणादिदं दृश्यं - 'तं भंते । किं ओगाढं ओभासह अणोगाढं ओभासइ ?, गोयमा ! ओगाढं ओभासइ नो अजोगाढ' मित्यादि 'तं भंते । कतिदिसिं ओभासेइ १, गोयमा !' इत्येतदन्तमिति । 'उज्जोति'सि 'उद्योतयतः' अत्यर्थं द्योतयतः 'तवंति'सि तापयतः उष्णरश्मित्यासयोः 'भासंति'ति भावयतः शोभयत इत्यर्थः ॥ उक्तमेवार्थ शिष्यहिताय प्रकारान्तरेणाह 'जंद' इत्यादि, 'किरिया कज्जहति अवभासनादिका क्रिया भवतीत्यर्थः 'पुढ'ति तेजसा स्पृष्टात्-स्पर्शनाद् या सा स्पृष्टा 'एगं जोयणसवं उहुं तवंति त्ति स्वस्वविमानस्यो|परि योजनशतप्रमाणस्यैव तायक्षेत्रस्य भावात् 'अट्ठारस जोयणसगाई आहे तवंति'त्ति, कथं १, सूर्यादष्टासु योजनशतेषु भूतलं भूतलाच योजनसहस्रेऽधोलोकग्रामा भवन्ति तांश्च यावदुद्योतनादिति, 'सीयालीस 'मित्यादि, एतच्च | सर्वोत्कृष्टदिवसे चक्षुःस्पर्शापेक्षयाऽक्सेवमिति ॥ अनन्तरं सूर्यवक्तव्यतोता, अथ सामान्येन ज्योतिष्कर कव्यतामाह-'अंतो णं भंते 'इत्यादि, 'जहा जीवाभिगमे तहेब निरवसेसं'ति तत्र वेदं सूत्रमेवं-- 'कप्पोववतमा विमाणोववचणा चारोवपक्षमा चारहिश्या गद्दरया गइसमावशगा १, गोयमा ! ते णं देवा नो अहोक्वन्नगा को कप्पोवचक्षण Education Intention For Parts Only ८ शतके उद्देशः ८ ४४ सूर्योदयादि दर्शनं सू ३४४ ~ 791~ ॥१९३॥ waryra
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy