SearchBrowseAboutContactDonate
Page Preview
Page 782
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [३४२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३४२] व्याख्या १, द्वितीयस्तु मोहक्षयात्पूर्वमतीतकालापेक्षया बद्धवान् वर्तमानकाले तु वनाति भाविमोहक्षयापेक्षया तुम भत्स्यति || शतके प्रज्ञप्तिः ॥२, तृतीयः पुनरुपशान्तमोहत्वात् पूर्व बद्धवान् उपशान्तमोहत्येन बासि तस्माच्युतः पुनर्भन्स्पतीप्ति ३, चतुर्थस्तु उद्देशा अभयदेवी- मोहक्षयात्पूर्व साम्परायिकं कर्म बद्धवान् मोहक्षये न बनाति न च भन्स्यत्तीति ॥ साम्परायिककर्मबन्धमेवाश्रित्याह- परीपहाणों तमित्यादि, 'साइयं वा सपञ्जवसियं बंधईत्ति उपशान्तमोहतायाश्च्युतः पुनरुपशान्तमोहतां क्षीणमोहसां पा प्रति-* दिसू ३४३ ॥३८८॥ पत्स्यमाना, 'अणाइयं वा सपजवसिय बंधह'त्ति आदितः क्षपकापेक्षमिदम्, 'अणाइवं या अपज्जवसियं बंधा'ति|| ॥ एतच्चाभब्यापेक्ष, 'नो चेव णं साइयं अपजवसियं बंधईति, सादिसाम्परायिकबन्धो हि मोहोपशमाशयुतस्यैव भवति, तस्य चावश्यं मोक्षयायित्वात्साम्परायिकबन्धस्य व्यवच्छेदसम्भवः, ततश्च न सादिरपर्यवसानः साम्परायिकबन्धोऽस्तीति ॥ अनन्तरं कर्मवक्तव्यतोक्का, अब कर्मस्वेब यथायोगं परीपहावतारं निरूपयितुमिच्छ कर्मप्रकृती 15 ॥ परीषहांश्च तावदाह कह णं भंते । कम्मपयडीओ पन्नत्ताओ?, गोयमा ! अह कम्मपयडीओ पन्नताओ, संजहा-णाणावरणिज्नं जाव अंतराइयं ॥ कह णं भंते ! परीसहा पण्णत्ता, गोयमा 1 बावीसं परीसहा पत्ता, तंजहा-दि-12 गिंछापरीसहे पिवासापरीसहे जाव दंसणपरीसहे । एए णं भंतेवावीसं परीसहा कतिसु कम्मपगडीसुद समोयरंति, गोयमा । चउसु कम्मपयडीसु समोयरंति, तंजहा-माणावरणिजे वेयणिजे मोहणिजे अंतराहए । नाणावरणिले पां भंते । कम्मे कति परीसहा समोकांति, गोपमा 1ो पीसहा समोलति, संजदा-13/ दीप अनुक्रम [४१५] ACTRESCRACCEEKS बन्ध: एवं बन्धस्य भेदाः, कर्म-प्रकृत्ति:, कर्मन: भेदा: ~ 781~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy