SearchBrowseAboutContactDonate
Page Preview
Page 774
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [ ३४० -३४१] दीप अनुक्रम [४१३ ४१४] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [८], वर्ग [-] अंतर् शतक [-] उद्देशक [८], मूलं [ ३४०-३४१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीयावृत्तिः १ ७ ॥ ३८४॥ पं बंधइ अणाइयं सपज्जवसियं बंधइ अणाइयं अपज्जवसियं बंधइ ?, गोयमा ! साक्ष्यं सपञ्जवसियं बंध नो साइयं अपल्लवसियं बंधइ नो अणाइयं सपज्जवसियं बंधइ नो अणाइयं अपनवसियं बंधइ ॥ तं भंते ! किं देसेणं देसं बंधइ देसेणं सर्व्वं बंधइ सघेणं देसं बंधइ सघेणं सर्व बंधइ ?, गोयमा ! नो देसेणं देसं बंधइ णो देसेणं सवं बंधइ नो सवेणं देवं बंधइ सवेणं सर्व बंधह ॥ ( सू ३४१ ) ॥ 'कविहे णमित्यादि, व्यवहरणं व्यवहारो-भुमुक्षुप्रवृत्तिनिवृत्तिरूपः इह तु तन्निबन्धनत्वात् ज्ञानविशेषोऽपि व्यवहारः, तत्रागम्यन्ते परिच्छिद्यन्ते अर्था अनेनेत्यागमः - केवलमनः पर्यायावधिपूर्वचतुर्दशकदशकनवकरूपः, तथा श्रुतंशेषमाचारप्रकल्पादि, नवादिपूर्वाणां च श्रुतत्वेऽध्यतीन्द्रियार्थेषु विशिष्टज्ञानहेतुत्वेन सातिशयत्वादागमव्यपदेशः केवलवदिति, तथाऽऽज्ञा - यदगीतार्थस्य पुरतो गूढार्थपदैर्देशान्तरस्थगीतार्थनिवेदनायातीचारालोचनं इतरस्यापि तथैव शुद्धिदानं, तथा धारणा - गीतार्थसंविग्नेन द्रव्याद्यपेक्षया यत्रापराधे यथा या विशुद्धिः कृता तामवधार्य यदगुप्तमेवालोचनदानतस्तत्रैव तथैव तामेव प्रयुङ्क्ते इति वैयावृत्यकरादेर्वा गच्छोपग्रहकारिणोऽशेषानुचितस्य प्रायश्चित्तपदानां प्रदर्शितानां धरणमिति, तथा जीतं द्रव्यक्षेत्र कालभावपुरुषप्रति सेवानुवृत्या संहननधृत्यादिपरिहाणिमवेक्ष्य यत् प्रायश्चित्तदानं यो वा यत्र गच्छे सूत्रातिरिक्तः कारणतः प्रायश्चित्तव्यवहारः प्रवर्त्तितो बहुभिरन्यैश्चानुवर्त्तित इति । आगमादीनां व्यापारणे उत्सर्गापवादावाह - ' जहे 'त्यादि, यथेति यथाप्रकारः केवलादीनामन्यतमः 'से' तस्य व्यवहर्तुः स चोकलक्षणो व्यवहारः 'तत्र' तेषु पञ्चसु व्यवहारेषु मध्ये तस्मिन् वा प्रायश्चित्तदानादिव्यवहारकाले व्यवहर्त्तव्ये वा वस्तुनि विषये 'आगमः' Education International आगम आदि पञ्चविध-आचारा, बन्धः एवं बन्धस्य भेदा: For Park Use Only ~773~ ८ शतके उद्देशः ८ व्यवहाराः सू ३४० बन्धः सू ३४१ ૫૨૮૪)
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy