SearchBrowseAboutContactDonate
Page Preview
Page 769
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [३३७-३३८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक + [३३७, + ३३८] क्षेत्रोपपातगतिः, या च नारकादीनामेव स्वभवे उपपातरूपा गतिः सा भवोपपातगतिः, यच्च सिद्धपुद्गलयोर्गमनमा सा नोभवोपपातगतिः, विहायोगतिस्तु स्पृशद्गत्यादिकाऽनेकविधेति ॥ अष्टमे शते सप्तमः ॥७॥ अनन्तरो देशके स्थविरान् प्रत्यन्ययूथिकाः प्रत्यनीका उक्ताः, अष्टमे तु गुर्वादिप्रत्यनीका उच्यन्ते, इत्येवंसम्ब-IK ४ान्धस्यास्येदं सूत्रम् रायगिहे नयरे जाच एवं वयासी-गुरू णं भंते ! पडुच्च कति पडिणीया पण्णता ?, गोयमा ! तओ पडिणीया पण्णत्ता, तंजहा आयरियपडिणीए उवज्झायपडिणीए थेरपडिणीए ।। गई णं भंते ! पडुच्च कति पडिणी-1 या पण्णत्ता, गोयमा ! तओ पडिणीया पण्णता, तंजहा-दहलोगपडिणीए परलोगपडिणीए दुहओलोगपडिणीए । समूहण्णं भंते ! पडुच्च कति पडिणीया पण्णत्ता?, गोयमा! तओ पडिणीया पपणत्ता, तंजहाकुलपडिणीए गणपडिणीए संघपडिणीए ॥ अणुकंपं पडच्च पुच्छा, गोयमा ! तो पडिणीया पण्णत्ता, तंजहा- तवस्सिपडिणीए गिलाणपडिणीए सेहपडिणीए ॥ सुयणं भंते ! पडुच्च पुच्छा, गोयमा ! तओ पडिणी या पण्णत्ता, तंजहा-मुत्तपडिणीए अत्यपडिणीए तदुभयपडिणीए । भावं णं भंते ! पडच पुच्छा, गोयमा! *तो पडिणीया पन्नत्ता, तंजहा-नाणपडिणीए दंसणपडिणीए चरित्तपडिणीए ॥ (सूत्रे ३३९)॥ 'रायगिहे'इत्यादि, तत्र 'गुरूण ति 'गुरून्' तत्त्वोपदेशकान् प्रतीत्य-आश्रित्य प्रत्यनीकमिव-प्रतिसैन्यमिव प्रतिकू दीप अनुक्रम * [४१०, 45* ४११] For P OW अत्र अष्टम-शतके सप्तम-उद्देशक: समाप्त: अथ अष्टम-शतके अष्टम-उद्देशक: आरभ्यते आचार्यादिनाम् प्रत्यनिकाः ~768~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy