SearchBrowseAboutContactDonate
Page Preview
Page 757
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [३३४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३३४] BARA दीप से नूर्ण गोषमा । एक्खिप्पमाणे उक्विते पक्खिप्पमाणे पक्खिसे रजमाणे रत्तेत्ति वत्त सिया १. ता| | भगवं ! उक्खिप्पमाणे उक्खिसे जाव रत्तेत्ति वत्तवं सिया, से तेणढणं गोपमा ! एवं चुचइ-आराहए नो विराहए ॥ (सूत्रं ३३४) 'निग्गंधण येत्यादि, इह चशब्दः पुनरर्थस्तस्य घटना चर्व-निर्मन्थं कश्चित् पिण्डपातप्रतिज्ञया प्रविष्टं पिण्डादिनोपनिमन्त्रयेत् तेन च निर्मन्थेन पुनः 'अकिञ्चट्ठाणे'त्ति कृत्यस्य-करणस्य स्थानं-आश्रयः कृत्यस्थानं तन्निषेधः अकृत्यस्थान-मूलगुणादिप्रतिसेवारूपोऽकार्यविशेषः 'तस्स णं'ति तस्य निर्घन्धस्य सञ्जातानुतापस्य एवं भवति' एवंप्रकारं मनो भवति 'एयरस ठाणस्स'त्ति विभक्तिपरिणामाद् एतत्स्थानम्' अनन्तरासेवितम् 'आलोचयामि' स्थापनाचार्यनिवेमदनेन 'प्रतिक्रमामि'मिथ्यादुष्कृतदानेन 'निन्दामि' स्वसमक्षं स्वस्याकृत्य स्थानस्य वा कुत्सनेन 'गहें' गुरुसमई कुत्स नेन 'विउहामित्ति वित्रोटयामि-तदनुबन्धं छिनझि 'विशोधयामि' प्रायश्चित्तपङ्क प्रायश्चित्ताभ्युपगमेन 'अकरणतया अकरणेन 'अभ्युत्तिष्ठामि अभ्युत्थितो भवामीति 'अहारिहति 'यथाई यथोचितम् , एतच्च गीतार्थतायामेव भवति नान्यथा, अंतियति समीपं गत इति शेपः 'धेरा य अमुहा सिय'त्ति स्थविराः पुनः 'अमुखाः निर्वाचः स्पर्वातादि-II दोषात्, ततश्च तस्यालोचनादिपरिणामे सत्यपि नालोचनादि संपद्यत इत्यतः प्रश्नयति-से ण'मित्यादि, 'आराहए' || &ाति मोक्षमार्गस्याराधकः शुद्ध इत्यर्थः भावस्य शुद्धत्वात् , संभवति चालोचनापरिणती सत्यां कथश्चित्तदप्राप्तावप्यारा-14 धकत्वं, यत उक्त मरणमाश्रित्य-"आलोयणापरिणओ सम्म संपडिओ गुरुसगासे । जइ मरइ अंतरे चिय तहावि सुद्धोत्ति RECERECRACK अनुक्रम [४०७] ~756~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy