SearchBrowseAboutContactDonate
Page Preview
Page 745
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [३२९-३३१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३२९-३३१] णमुदए ८ अणुवालए ९ संखवालए १० अयंबुले ११ कायरए १२, इचेते दुवालसमाजीवियोवासगा अरिहंत देवतागा अम्मापिउसुस्मसगा पंचफलपटिकता, तंजहा-उबरेहिं वडेहिं बोरोहिं सतरेहिं पिलखूहि, पलंडुल्हहै सणकंदमूलविवजगा अणिलंछिएहि अणकभिन्नहिंगोणेहिं तसपाणविवजिएहिं चित्तेहि वित्ति कप्पेमाणे ४ | विहरंति, एएवि ताव एवं इच्छंति, किमंग पुण जे इमे समणोवासगा भवंति जेसिं नो कप्पंति इमाई पन्नरस कम्मादाणाई सयं करेत्तए वा कारवेत्तए वा करेंतं वा अन्नं न समणुजाणेत्तए, तंजहा-इंगालकम्मे वणकम्मे 6 साडीकम्मे भाडीकम्मे फोडीकम्मे दंतवाणिज्ने लक्खवाणिजे केसवाणिज्जे रसवाणिजे विसवाणिजे जंतपील-15 भाणकम्मे निल्लंछणकम्मे दवग्गिदावणया सरदहतलायपरिसोसणया असतीपोसणया, इयेते समणोबासगावं सुक्का मुक्काभिजातीया भषिया भवित्ता कालमासे कालं किच्चा अन्नयरेसु देवलोएसु देवत्ताए उववत्तारो भवंति ॥ (सूत्रं३३०) कतिविहा णं भंते ![देवा] देवलोगा पण्णता ?, गोयमा ! चउबिहा देवलोगा पण्णत्ता ४ तंजहा-भवणवासिवाणमंतरजोइसवेमाणिया, सेवं भंते २॥ (सूत्रं ३३१)॥ अट्ठमसयरस पंचमो॥८-40 __'समणोवासयस्स 'ति तृतीयार्थत्वात् षष्ट्याः श्रमणोपासकेनेत्यर्थः सम्बन्धमात्रविवक्षया वा पष्ठीयं, 'पुवामेव'त्ति प्राकालमेव सम्यक्त्वप्रतिपत्तिसमनन्तरमेवेत्यर्थः अपञ्चक्खाएत्ति न प्रत्याख्यातो भवति, तदा देशविरतिपरिणामस्याजा तत्वात् , ततश्च से णं'ति. श्रमणोपासकः 'पश्चात् प्राणातिपातविरतिकाले 'पचाइक्खमाणे त्ति प्रत्याचक्षाणः प्राणासातिपातमिति गम्यते किं करोति । इति प्रश्नः, वाचनान्तरे तु 'अपञ्चक्खाए' इत्यस्य स्थाने 'पचक्खाए'त्ति दृश्यते 'पञ्चा दीप अनुक्रम [४०२-४०४] ~744~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy