SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१७], मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सू१७ सत्रांक ३३॥ [१७]] व्याख्या- 'इहभविए'इत्यादि व्यक, नवरम्-इह भवे-(ग्रन्धानम् १०००) वर्तमानजन्मनि यद्वर्त्तते न तु भवान्तरे तदेह का१शतके मज्ञप्ति ऐहभविकसमयदेवीभविक, काकुपाठाचेह प्रश्नताऽवसेया, तेन किमैहभविक ज्ञानमुत 'परभविए'त्ति परभवे-वर्तमानानन्तरभाविन्यनुगामि ज्ञानादि MA : तया यद्वर्त्तते तत्पारभविकम् , आहोश्चित् 'तदुभयभविए'त्ति तदुभयरूपयोः-इहपरलक्षणयोर्भवयोर्यदनुगामितया वर्त्तते । तत्तदुभयभविकम् , इदं चैवं न पारभधिकाद्भिद्यत इति परतरभवेऽपि यदनुयाति तब्राह्यम् , इहभवव्यतिरिक्तत्वेन | परतरभवस्यापि परभवत्वात् , इस्वतानिर्देशश्चेह सर्वत्र प्राकृतत्वादिति प्रश्नः, निर्वचनमपि सुगम, नवरम् इहभविए' त्ति ऐहभविक यदिहाधीतं नानन्तरभवेऽनुयाति, पारभविकं यदनन्तरभवेऽनुयाति, तदुभयभविकं तु यदिहाधीतं पर है भवे परतरभवे चानुवर्तत इति । 'दसणंपि एवमेव'त्ति, दर्शनमिह सम्यक्त्वमवसेयं, मोक्षमार्गाधिकारात् , यदाह|"सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः" (तत्त्वा० अ-१ सू-१), यत्र तु ज्ञानदर्शनयोरेव ग्रहणं स्यात्तत्र दर्शनं सामान्यावबोधरूपमवसेयमिति, 'एवमेवेति ज्ञानवत् प्रश्ननिर्वचनाभ्यां समवसेय, चारित्रसूत्रे निर्वचने विशेषः, तथाहि-चारि मैहभविकमेव, न हि चारित्रवानिह भूत्वा तेनैव चारित्रेण पुनश्चारित्री भवति, यावज्जीवताऽवधिकत्वात्तस्य, किश्चचारित्रिणः संसारे सर्वविरतस्य देशविरतस्य च देवेष्वेवोत्पादात् तत्र च विरतेरत्यन्तमभावात् मोक्षगतावपि चारित्र४ संभवाभावात् , चारित्रं हि कर्मक्षपणायानुष्ठीयते मोक्षे च तस्याकिश्चित्करत्वात् यावज्जीवमिति प्रतिज्ञासमाप्तेः तदन्य G ॥३३॥ & स्थाश्चाग्रहणाद् अनुष्ठानरूपत्वात् चारित्रस्य शरीराभावे च तदयोगाद , अत एवोच्यते-'सिद्धे नोचरित्ती नोअचरिती| 'नो अचरित्तीति चाविरतेरभावादिति । अनन्तरं चारित्रमुक्तं, तब द्विधा तपासयमभेदादिति, तयोर्निरूपणायातिदेश दीप 95490k अनुक्रम [२३] ~ 72 ~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy