SearchBrowseAboutContactDonate
Page Preview
Page 728
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३२२-३२३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३२२ ३२३ व्याख्या- चेत्येवमेकं समयं, तथा घरणकाल उस्कृष्टो देशोना पूर्वकोटी, तत्प्रतिपत्तिसमनन्तरमेव च यदा मनःपर्यवज्ञानमुत्पन्नमा सानपुत्लनमा शतके प्रज्ञप्ति जन्म चानुवृत्तं तदा भवति मनःपर्यषस्योत्कर्षतो देशोना पूर्वकोटीति । केवलनाणी णं पुच्छा, गोयमा ! साइए अपज्जव-| FI उद्देशः२ अभयदेवीया वृत्तिा सिप, अशाणी महअन्नाणी सुयअन्नाणी णं पुच्छा, गोयमा ! अनाणी महअन्नाणी सुयअन्नाणी य तिषिहे पन्नते, तंजहा- ज्ञानाज्ञान अणाइए या अपज्जवसिए अभध्यानां १ अणाइए वा सपज्जवसिए भव्यानां २ साइए वा सपज्जवसिए प्रतिपतितसम्य- योः स्थिति॥ ६ ॥ ग्दर्शनानां ३, 'तस्थ ण जे से साइप सपज्जवसिए से जहन्नेणं अंतोमुहुर्त' सम्यक्त्वप्रतिपतितस्यान्तमहत्तोपरि सम्यक्त्व- है रन्तरं च प्रतिपत्ती, 'उकोसेणं अणतं कालं अर्णता उस्सप्पिणीओसप्पिणीमओ कालओ खेत्तो अवई पोग्गलपरियई देसूर्ण' सम्य सू३२३ क्वाअष्टस्य वनस्पत्यादिष्वनन्ता उत्सर्पिण्यवसर्पिणीरतिवाह्य पुनः प्राप्तसम्यग्दर्शनस्येति । 'विभंगनाणी णं भंते! पुच्छा, गोयमा । जहनेणं एक समयं उत्पत्तिसमयानन्तरमेव प्रतिपाते 'उकोसेणं तेत्तीस सागरोवमाई देसणपरकोडिअन्भहियाई देशोनां पूर्वकोटिं विभनितया मनुष्येषु जीवित्वाऽप्रतिष्ठानादावुत्पन्नस्येति ॥ अन्तरद्वारे-'अंतरं सर्व जहा | जीवाभिगमें'त्ति पश्चानां ज्ञानानां त्रयाणां चाज्ञानानामन्तरं सर्वं यथा जीवाभिगमे तथा वाच्यं, तचैवम्-आभिणिबोहियणाणसणं भंते । अंतरं कालओ केवचिरं होइ , गोयमा । जहन्नेणं अंतोमहतं उकोसेणं अणतं कालं जाव अवई पोग्गलपरिघट्ट देसूर्ण, सुयनाणिओहिनाणीमणपज्जवनाणीणं एवं चेब, केवलनाणिस्स पुच्छा, गोयमा ! नस्थि ॥३६१॥ अंतरं, मइअमाणिस्स सुयअन्नाणिस्स य पुच्छा, गोयमा! जहनेणं अंतोमुहुः उकोसेणं छावहिं सागरोचमाई साइरेगाई। ४ विभंगनाणिस्स पुच्छा, गोयमा ! जहन्नेणं अंतोमहत्तं उक्कोसेणं वणस्सइकालोति ॥ अल्पबहुत्वद्वारे-'अप्पाबहुगाणि ऊRIECE4545438 दीप अनुक्रम [३९५-३९६] Gos ~727~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy