SearchBrowseAboutContactDonate
Page Preview
Page 720
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [३२२ ३२३] दीप अनुक्रम [३९५ -३९६] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्तिः ) शतक [८], वर्ग [-] अंतर् शतक [-] उद्देशक [२] मूलं [३२२-३२३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञष्ठिः अभयदेवीया वृत्तिः १ ॥३५७॥ णपज्जवाणं सुयअन्नाण० विभंगनाणपजवाण व कयरे २ जाव विसेसाहिया वा ?, गोयमा ! सहत्थोवा विभंगनाणपल्लवा सुयअन्नाणपजवा अनंतगुणा मइअन्नाणपञ्जवा अनंतगुणा । एएसि णं भंते । आभिणिवोहियगाणपजवाणं जाव केवलनाणप० मइअन्नाणप० सुयअन्नाणप० विभंगनाणप० कयरे २ जाव विसेसाहिया वा ?, | गोयमा ! सङ्घत्थोवा मणपजवनाणपज्जवा विभंगनाणपञ्चवा अनंतगुणा ओहिणाणपञ्जवा अनंतगुणा सुयअन्नाणपञ्जवा अनंतगुणा सुयनाणपञ्चवा विसेसाहिया मइअन्नाणपज्जवा अनंतगुणा आभिणिबोहियनाणपजवा विसेसाहिया केवलणाणपज्जवा अनंतगुणा। सेवं भंते! सेवं भंते ! त्ति ॥ (सूत्रं ३२३ ) | अट्ठमस्स सयस्स वितिओ उद्देसो ॥ ८-२ ॥ 'वह'ति किं परिमाण: 'विसपत्ति गोचरो ग्राह्योऽर्थ इतियावत् तं च भेदपरिमाणतस्तावदाह - 'से' इत्यादि, 'सः' आभिनिबोधिक ज्ञानविषयस्तद्वाऽऽभिनियोधिक ज्ञानं 'समासतः सङ्क्षेपेण प्रभेदानां भेदेष्वन्तर्भावेनेत्यर्थः चतुर्विधचतुर्विधं वा द्रव्यतो-द्रव्याणि धर्मास्तिकायादीन्याश्रित्य क्षेत्रतो-द्रव्याधारमाकाशमात्रं वा क्षेत्रमाश्रित्य कालतः अद्धां | द्रव्यपर्यायावस्थितिं वा समाश्रित्य भावतः - औदयिकादिभावान् द्रव्याणां वा पर्यायान् समाश्रित्य 'दखओ णं ति द्रव्यमाश्रित्याभिनि बोधिकज्ञानविषयद्रव्यं वाऽऽश्रित्य यदाभिनिबोधिक ज्ञानं तत्र 'आएसेणं'ति आदेश :- प्रकार : सामान्यविशेषरूपस्तत्र चादेशेन-ओघतो द्रव्यमात्रतया न तु तद्गतसर्वविशेषापेक्षयेति भावः, अथवा 'आदेशेन' श्रुतपरिकमिततया 'सर्वद्रव्याणि' धर्मास्तिकायादीनि 'जानाति' अवायधारणापेक्षयाऽवबुध्यते, ज्ञानस्यावायधारणारूपत्वात्, Ja Education International For Parts Only ~719~ ८ शतके उद्देशः २ मत्यादीनां विषयः पर्यायाश्च सू ३२३ ॥ ३५७॥
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy