SearchBrowseAboutContactDonate
Page Preview
Page 699
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [३१९] दीप अनुक्रम [३९२] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [८], वर्ग [-], अंतर् शतक [-] उद्देशक [२] मूलं [ ३१९ ] मुनि दीपरत्नसागरेण संकलित | द्वे अज्ञाने इति । 'मणुस्सगइया 'मित्यादौ, 'तिन्नि माणाई भयणाए'ति मनुष्यगती हि गच्छन्तः केचिज्ज्ञानिनो|ऽवधिना सहैव गच्छन्ति तीर्थङ्करवत् केचिश्च तद्विमुच्य तेषां त्रीणि वा द्वे वा ज्ञाने स्यातामिति, ये पुनरज्ञानिनो मनु| ध्यगता वुत्पतुकामास्तेषां प्रतिपतित एव विभङ्गे तत्रोत्पत्तिः स्यादित्यत उक्तं 'दो अनाणाई नियम'ति । 'देवगइया जहा निरयगइय'ति देवगतौ ये ज्ञानिनो यातुकामास्तेषामवधिर्भवप्रत्ययो देवायुः प्रथमसमय एवोत्पद्यतेऽतस्तेषां नारकाणामिवोच्यते, 'तिनि नाणाई नियम'त्ति, ये त्वज्ञानिनस्तेऽसज्ञिभ्य उत्पद्यमाना द्व्यज्ञानिनः, अपर्याप्त कत्वे | विभङ्गस्याभावात् सञ्ज्ञिभ्य उत्पद्यमानास्त्वज्ञानिनो भवप्रत्ययविभङ्गस्य सद्भावाद् अतस्तेषां नारकाणामिवोच्यते'तिनि अन्नाणाई भयणाए 'ति । 'सिडिगइया णमित्यादि, यथा सिद्धाः केवलज्ञानिन एवं एवं सिद्धिगतिका अपि वाच्या इति भावः, यद्यपि च सिद्धानां सिद्धिगतिकानां चान्तरगत्यभावान्न विशेषोऽस्ति तथाऽपीह गतिद्वारबलायातत्वात्ते दर्शिताः, एवं द्वारान्तरेष्वपि परस्परान्तर्भावेऽपि तसद्विशेषापेक्षयाऽपौनरुक्तयं भावनीयमिति । अथेन्द्रियद्वारे'सइंदिये 'त्यादि, 'सेन्द्रियाः' इन्द्रियोपयोगवन्तस्ते च ज्ञानिनोऽज्ञानिनश्च तत्र ज्ञानिनां चरवारि ज्ञानानि भजनया | स्यात् द्वे स्यात् त्रीणि स्याच्चत्वारि, केवलज्ञानं तु नास्ति तेषाम् अतीन्द्रियज्ञानत्वात्तस्य द्वयादिभावश्च ज्ञानानां लब्ध्यपेक्षया, उपयोगापेक्षया तु सर्वेषामेकदैकमेव ज्ञानम्, अज्ञानिनां तु त्रीण्यज्ञानानि भजनयैव स्यात् द्वे स्वाश्रीणीति, 'जहा पुढविकाइय' सि एकेन्द्रिया मिथ्यादृष्टित्वादज्ञानिनस्ते च यज्ञाना एवेत्यर्थः । 'बेइंद्रिये त्यादि, एषां हे ज्ञाने, सासादनस्तेषूत्पद्यत इतिकृत्वा, सासादनश्चोत्कृष्टतः पडावलिकामानोऽतो द्वे ज्ञाने तेषु लभ्येत इति । Education Internation आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः नैरयिक- गत्यादिषु ज्ञान-अज्ञानानि For Prata Use Only ~698~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy