SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [३१६] दीप अनुक्रम [३८९] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [८], वर्ग [-1, अंतर् शतक [-] उद्देशक [२], मूलं [ ३१६] मुनि दीपरत्नसागरेण संकलित व्याख्या• प्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥२४२॥ आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः म्मासीविसे, नो आणयकप्पोबग जाव नो अच्चुयकप्पोवगवेमाणियदेव०, जइ सोहम्मकप्पोवग जाव कम्मासी| विसे किं पञ्जत्तसोहम्मकप्पोवगवेमाणिय० अपज्जत्तगसोहम्मग० ?, गोयमा ! नो पत्त सोहम्मकप्पोचगवेमाणिय० अपज्जत्त सोहम्मकप्पोवगवेमाणियदेवकम्मासीविसे, एवं जाव नो पत्तासहस्सारक प्पोवगनेमाणिय जाव कम्मासीविसे, अपजत सहस्सारकप्पोव गजाचकम्मासीविसे ॥ ( सू ३१६ ) ॥ 'कवि' त्यादि, 'आसीविस'त्ति 'आशीविषा:' दंष्ट्राविषाः 'जाइआ सीविसति जात्या - जन्मनाऽऽशीविषा | जात्याशीविषाः 'कम्मआसीविस' ति कर्म्मणा-क्रियया शापादिनोपधातकरणेनाशीविषाः कर्माशीविषाः, तत्र पश्चेन्द्रि यतिर्यञ्चो मनुष्याश्च कर्माशीविषाः पर्याप्तका एव, एते हि तपश्चरणानुष्ठानतोऽन्यतो वा गुणतः खल्वाशीविषा भवन्ति, | शापप्रदानेनैव व्यापादयन्तीत्यर्थः, एते चाशीविषलब्धिस्वभावात् सहस्रारान्तदेवेष्वेवोत्पद्यन्ते, देवास्त्थेत एव ये देवत्वे| नोत्पन्नास्तेऽपर्याष्ठकावस्थायामनुभूतभावतया कर्म्माशीविषा इति उक्तञ्च शब्दार्थभेदसम्भवादि भाष्यकारेण - "आसी | दाढा तग्गयमहा विसाऽऽसीविसा दुविहभेया । ते कम्मजाइभेएण गहा चउविहविगध्या ॥ १ ॥ " 'केवहए'त्ति कियान् 'विसए'त्ति गोचरो विषयस्येति गम्यम् 'अद्भभरहप्पमाणमेतं ति अर्द्धभरतस्य यत् प्रमाणं- सातिरेकत्रिषष्ट्यधिकयोजनशतद्वयलक्षणं तदेव मात्रा - प्रमाणं यस्याः सा तथा तां 'बोदिं'ति तनुं 'विसेणं' ति विषेण स्वकीयाशीप्रभवेण करणभूतेन 'विसपरिगयं'ति विषं भावप्रधानत्वान्निर्देशस्य विषतां परिगता-प्राप्ता विषपरिगताऽतस्ताम्, अत एव 'विस१- आश्यो- दंष्ट्रशस्तगतविषा आशीविषास्ते कर्मजातिभेदेन द्विविधाः कर्माशीविषा अनेकविधा जात्याशीविषाश्चतुर्विधविकल्पाः ॥१॥ आशीविषस्य अधिकार: For Pernal Use On ~ 687~ ८ शतके उद्देशः २ आशीविषाधिकारः सू ३१६ ॥३४१॥ wor
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy