SearchBrowseAboutContactDonate
Page Preview
Page 684
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [३१४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रज्ञप्तिः प्रत सूत्रांक [३१४] व्याख्या- शेषेषु चैकै २ तथा तृतीये स्थाने द्वे शेषेषु चैकैक ३ तथा चतुर्थे । शेषेषु चैकैकम् ४ इत्येवं चत्वार इति, एकेन्द्रि- ८ शतके | यादिषु तु पञ्चसु पदेषु द्विकचतुष्कपश्चकसंयोगा भवन्ति, तत्र च द्विकसंयोगाश्चत्वारिंशत् , कथम् , पञ्चानां पदानां उद्देशः१ अभयदेवी दश द्विकसयोगा एकैकमिश्च द्विकसंयोगे पूर्वोक्तक्रमेण चत्वारो विकल्पा दशानां च चतुर्भिर्गुणने चत्वारिंशदिति, या दृत्तिः१ एकादिद्र|त्रिकसंयोगे तु षष्टिः, कथम् ?, पञ्चानां पदानां दश त्रिकसंयोगाः एकैकस्मिंश्च त्रिकसंयोगे पूर्वोक्तक्रमेण षड् विकल्पाः || ज्यपरिणा॥३३॥ मासू३१४ दशानां च पडूभिर्गुणने पष्टिरिति, चतुष्कसंयोगास्तु विंशतिः, कथम् ?, पञ्चानां पदानां तु चतुष्कसंयोगे पश्च विकल्पा एकैकस्मिंश्च पूर्वोक्तक्रमेण चत्वारो भङ्गाः पञ्चानां चतुर्भिर्गुणने विंशतिरिति, पञ्चकसंयोगे स्वेक एवेति, एवं षवादिसंयोगा अपि वाच्याः, नवरं पटूसंयोग आरम्भसत्यमनःप्रयोगादिपदान्याश्रित्य सप्तकसंयोगस्त्वौदारिकादिकायप्रयो| गमाश्रित्य अष्टकसंयोगस्तु व्यन्तरभेदान् नवकसंयोगस्तु अवेयकभेदान् दशकसंयोगस्तु भवनपतिभेदानाश्रित्य | वैक्रिय शरीरकायप्रयोगापेक्षया समवसेयः, एकादशसंयोगस्तु सूत्रे नोक्तः, पूर्वोक्तपदेषु तस्यासम्भवात, द्वादशसंयोगस्तु ४ कल्पोपपन्नदेवभेदानाश्रित्य वैक्रियशरीरकायप्रयोगापेक्षया वेति । 'पवेसण'त्ति नवमशतकसत्कर्तृतीयोद्देशके गाङ्गेयाभि ॥३३॥ धानानगारकृतनरकादिगतप्रवेशनविचारे, कियन्ति तदनुसारेण द्रव्याणि वाच्यानि ! इत्याह-'जाच असंखेजेति3 १ यद्यपि नवमे शतके द्वात्रिंशत्तमोदेशके वक्तव्यतैषा तथाऽपि उत्पातोद्वर्तनाख्याधिकारद्वयानन्तरं प्रवेशनकस्य तृतीयस्य भावात् | Pil द्वात्रिंशचमोदेशकस्य तृतीये उद्देशे-विभागापरनामके इदं ज्ञेयम्, ABHISHES दीप अनुक्रम [३८७] ~683~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy