SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-1, अंतर्-शतक [-], उद्देशक [६], मूलं [२८८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२८८] CREAS दीप अनुक्रम [३६०] RECENESS तहेव जाव कहिं उववजिहिति', गोयमा! ओसन्नं नरगतिरिक्खजोणिएमु उववजिहिति, ते ण भंते ! ढका कंका विलका मदुगा सिही निस्सीला तहेव जाव ओसन्नं नरगतिरिक्खजोणिएमु उपजिहिति । सेवं भंते ।। सेवं भंते ! त्ति (सूत्रं २८८) ॥ सत्तमस्स छटो उद्देसओ ।। ७-६॥ 'दुरूवत्ति दुःस्वभावा 'अणाएजवयणपञ्चायाय'त्ति अनादेयवचनप्रत्याजाते येषां ते तथा, प्रत्याजातं तु जन्म, 'कूडे'त्यादौ कूट-भ्रान्तिजनकद्रव्यं कपट-वञ्चनाय वेषान्तरादिकरणं 'गुरुनिओगविणपरहिया यत्ति गुरुषु-मात्रा-2 || दिषु नियोगेन-अवश्यतया यो विनयस्तेन रहिता ये ते तथा, चः समुच्चये 'विकलरूवत्ति असम्पूर्ण रूपाः 'खरफरुस उझामवण्ण'त्ति खरपरुषाः स्पर्शतोऽतीवकठोराः ध्यामवर्णा-अनुज्वलवर्णास्ततः कर्मधारयः 'फुट्टसिर'त्ति विकीर्ण | शिरोजा इत्यर्थः 'कविलपलियकेस'त्ति कपिलाः पलिताश्च-शुक्लाः केशा येषां ते तथा 'बहुण्हारसंपिणद्ध उद्दसणिज्जरूवत्ति बहुस्नायुभिः संपिनद्ध-पद्धमत एव दुःखेन दर्शनीयं रूपं येषां ते तथा 'संकुडियवलीतरंगपरिवे| दियंगमंगा' सङ्कटितं पलीलक्षणतरङ्गैः परिवेष्टितं चाहं येषां ते तथा, क इव ? इत्यत आह-'जरापरिणयव थेरयणर'त्ति जरापरिगतस्थविरनरा इवेत्यर्थः, स्थविराश्चान्यथाऽपि व्यपदिश्यन्त इति जरापरिणताहणं, तथा 'पविरलपरिसडियदंतसेढी' प्रविरला दन्तविरलत्वेन परिशटिता च दन्तानां केषाश्चित्पतितत्वेन भन्नत्वेन वा दन्तश्रेणिर्थेषां ते तथा 'उन्भडघडमुह'त्ति उद्भट-विकराल घटकमुखमिव मुखं तुच्छदशनच्छदत्वाद्येषां ते तथा 'उन्भडघाडामुह'त्ति कचित्तत्र उद्भटे-स्पष्टे घाटामुखे-शिरोदेशविषयौ येषां ते तथा 'चकवलीविगयभेसणमुह'त्ति वत-वक्र पाठान्तरेण CIENCESCORG SHREILLEGunintentiational दुषम-सुषम: आरकस्य वर्णनं ~620~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy