SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [ २८१, ૨૮૨] + गाथा दीप अनुक्रम [३५१ -३५४] व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः १ ॥३०३॥ “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [७], वर्ग [-], अंतर् शतक [-] उद्देशक [ ४,५], मूलं [ २८१,२८२] + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः योगं द्वाविंशतिवर्षसहस्रान्ता वाच्या, तथा नारकादिषु भवस्थितिर्वाच्या, सा च सामान्यतोऽन्तर्मुहूर्त्तादिका त्रयस्त्रिंशत्सागरोपमान्ता, तथा कायस्थितिर्वाच्या, सा च जीवस्य जीवकाये सर्वाद्धमित्येवमादिका, तथा निर्लेपना वाच्या, सा चैवं प्रत्युत्पन्नपृथिवी कायिकाः समयापहारेण जघन्य पदेऽसङ्ख्याभिरुत्सर्पिण्यवसर्पिणीभिरपद्रियन्ते, एवमुत्कृष्टपदेऽपि, किन्तु | जघन्यपदादुत्कृष्टपदमसङ्ख्येयगुणमित्यादि । 'अणगारे 'ति अनगारवक्तव्यता वाच्या, सा चेयम् - अविशुद्धलेश्योऽनगारोऽसमवह तेनात्मनाऽविशुद्धलेश्यं देवं देवीमनगारं जानाति ?, नायमर्थ (समर्थः) इत्यादि । 'किरिया सम्मत्तमिच्छत्ते ति एवं दृश्यः - अन्ययूथिका एवमाख्यान्ति-एको जीव एकेन समयेन द्वे क्रिये प्रकरोति सम्यक्त्वक्रियां मिथ्यात्वक्रियां चेति, मिथ्या चैतद्विरोधादिति ( जीवा० सू० १००-१०१-१०२ - १०३ - १०४ ) ॥ सप्तमशते चतुर्थीदेशकः ॥ ७४ ॥ चतुर्थे संसारिणो भेदत उक्ताः, पञ्चमे तु तद्विशेषाणामेव योनिसङ्ग्रहं भेदत आह रायगिहे जाव एवं बदासी - खयरपंचिंदियतिरिक्खजोणियाणं भंते! कतिविहे णं जोणीसंग हे पण्णत्ते 2, गोयमा ! तिविहे जोणीसंगहे पण्णत्ते, तंजहा- अंडया पोयया संमुच्छिमा, एवं जहा जीवाभिगमे जाव नो चेव णं ते विमाणे वीतीवपूजा । एवंमहालयाणं गोयमा ! ते विमाणा पन्नन्ता ॥ 'जोणी संगह ऐसा बिट्टी नाणे य जोग उवओगे । उववायठितिसमुग्धायचचणजातीकलविहीओ ॥ १ ॥ सेवं भंते । सेवं भंते । सि ( सूत्रं २८२ ) ।। ७-५ ॥ Education Internationa अत्र सप्तम शतके चतुर्थ उद्देशकः समाप्तः अथ सप्तम शतके पंचम उद्देशक: आरम्भः एवं समाप्तः For Parts Only ~611~ ७ शतके उद्देशः ५ योनिसंग्रहा दिःसू २८२ ॥२०३॥
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy