SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [२७५-२७७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रज्ञप्तिः I प्रत सूत्रांक [२७५, २७७] व्याख्या-13 ग्रीष्मे सर्वाल्पाहारतोक्ताऽत एव च शेषेष्वप्यल्पाहारता क्रमेण द्रष्टव्येति, 'हरितगरेरिजमाणे'ति हरितकाच ते ||3|| नीलका रेरिजमानाश्च-देदीप्यमाना हरितकरेरिज्यमानाः 'सिरिए'त्ति वनलक्ष्म्या 'उसिणजोणियत्ति उष्णमेव योनि- उद्देशः ३ अभयदेवी- येषां ते उष्णयोनिकाः, 'मूला मूलजीवफुड'त्ति मूलानि-मूलजीवैः स्पृष्टानि व्याप्तानीत्यर्थः, यावत्करणात् 'खंधा ख-कालाश्चिता यावृत्तिः१|| धजीचफुडा एवं तया साला पवाला पत्ता पुप्फा फल'त्ति दृश्यम् ॥ 'जइ णमित्यादि, यदि भदन्त ! मूलादीन्येवं मूला-18 वनस्याल्पा पायाशरतामू॥३०॥ दिजीवः स्पृष्टानि तदा 'कम्हत्ति 'कस्मात् केन हेतुना कथमित्यर्थः वनस्पतय आहारयन्ति !, आहारस्य भूमिगतत्वात् ८ |लादीनांपमूलादिजीवानां च मूलादिव्यात्यैवावस्थितत्वात् केषाश्चिञ्च परस्परव्यवधानेन भूमेदूंरवर्तित्वादिति, अत्रोत्तरं, मूलानि | रिणामः अ8 मूलजीवस्पृष्टानि केवलं पृथिवीजीवप्रतिबद्धानि 'तम्ह'त्ति 'तस्मात् तत्प्रतिबन्धाद्धेतोः पृथिवीरसं मूलजीवा आहार- नन्तकाया यन्तीति, कन्दाः कन्दजीवस्पृष्टाः केवलं मूलजीवप्रतिवद्धाः 'तस्मात्' तत्प्रतिबन्धात् मूलजीवोपात्तं पृथिवीरसमाहार- श्व सू२७५ यन्तीत्येवं स्कन्धादिध्वपि वाच्यम् ॥'आलुए'इत्यादि, एते चानन्तकायभेदा लोकरूढिगम्याः, 'तहप्पगार'त्ति तथा- २७६-२७७ प्रकाराः' आलुकादिसदृशाः 'अणंतजीच'त्ति अनन्ता जीवा येषु ते तथा 'विविहसत्त'त्ति विविधा-बहुप्रकारा वर्णा-|| दिभेदात् सत्स्था येषामनन्तकायिकवनस्पतिभेदानां ते तथा, अथवैकस्वरूपैरपि जीवैरेषामनन्त जीविता स्यादित्याशङ्कायामाह-विविधा-विचित्रकर्मतयाऽनेकविधाः सत्त्वा येषु ते तवा, 'विविहसत्त (चित्ताविहि)त्ति क्वचिद् दृश्यते तत्र | ॥३०॥ हा विचित्रा विधयो-भेदा येषां ते तथा ते सत्त्वा येषु ते तथा ॥ जीवाधिकारादेवेदमाह सिय भंते ! कण्हलेसे नेरइए अप्पकम्मतराए नीललेसे नेरइए महाकम्मतराए ?, हता सिया, से केणद्वेणं ||२|| दीप अनुक्रम [३४५, ३४७] ~605~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy