SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [२७३,२७४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: % प्रत सूत्रांक [२७३, २७४] व्याख्या- तासंयता सोयगुणाः असंयता असंजयगुणा इति ॥ संयतादयश्च प्रत्याख्यान्यादिवे सति भवन्तीति प्रत्याख्यान्यादि- ७ शतके प्रज्ञप्तिः सूत्रम्-ननु षष्ठशते चतुर्थोद्देशके प्रत्याख्यान्यादयः प्ररूपिता इति किं पुनस्तत्परूपणेन !, सत्यमेतत् किन्वल्पबहुत्वचि- उद्देशः २ अभयदवी-IIIन्तारहितास्तत्र प्ररूपिता इहत तद्यक्ताः सम्बन्धान्तरद्वारायाताश्चेति ।। जीवाधिकारात्तच्छाश्वतत्वसत्राणि-तत्र च जावखशाया वृत्तिः१| जीवा णं भंते ! किं सासया असासया, गोयमा ! जीवा सिय सासया सिय असासया।से केणटेणं शाश्वताशाश्व॥२९॥ भंते! एवं बुच्चइ-जीवा सिय सासया सिय असासया ?, गोयमा !, दवट्ठयाए सासया भावयाए असा तते सु२७४ M सया, से तेणटेणं गोयमा! एवं बुचइ-जाव सिय असासया । नेरइया णं भंते ! किं सासया असासया , एवं जहा जीवा तहा नेरइयावि, एवं जाव वेमाणिया जाव सिय सासया सिय असासया । सेवं भंते। सेवं भंते ! ॥ (सूत्र २७४)॥ सत्समस्स विडओ उद्देसो समत्तो ॥७-२॥ 'दषट्टयाए'त्ति जीवद्रव्यत्वेनेत्यर्थः 'भावट्ठयाए'त्ति नारकादिपर्यायत्वेनेत्यर्थः ।। सप्तमाते द्वितीयोद्देशकः ॥७-२। CR5% दीप अनुक्रम [३४३, ३४४] ॥२९ ॥ जीषाधिकारप्रतिबद्ध एव तृतीयोद्देशकस्तस्सूत्रम्वणस्सइकाइया णं भंते ! किंकालं सबप्पाहारगा वा सवमहाहारगा वा भवंति ?, गोयमा! पाउसवरि|| सारत्तेसुणं एत्थ णं वणस्सइकाइया सचमहाहारगा भवति तदाणतरं च णं सरए तयाणंतरं च णं हेमंते तदाअणंतरं च णं वसंते तदाणंतरं च णं गिम्हे गिम्हा गं वणस्सइकाइया सबप्पाहारगा भवंति; जहणं भंते ! गि * अत्र सप्तम-शतके द्वितीय-उद्देशकः समाप्त: अथ सप्तम-शतके तृतीय-उद्देशक: आरम्भ: ~603~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy