SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-1, अंतर्-शतक [-], उद्देशक [१], मूलं [२६६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२६६]] ॐॐॐॐॐ त्वात् कर्मणा-स्पृष्टो बद्धः 'नो अदुक्खी'त्यादि, 'नो' नैव अदुःखी-अकर्मा दुःखेन स्पृष्टः, सिद्धस्यापि तत्प्रसङ्गादिति, ला एवं पंच दंडका यत्ति एवम्' इत्यनन्तरोक्ताभिलापेन पञ्च दण्डका नेतव्याः, तत्र दुःखी दुःखेन स्पृष्ट इत्येक उक्त एष १, 'दुक्खी दुक्खं परियाई ति द्वितीयः,तत्र 'दुःखी' कर्मवान् 'दुःख' कर्म पर्याददाति सामस्त्येनोपादत्ते, निधत्तादि करोतीत्यर्थः २, 'उदीरेइति तृतीयः ३, 'वेएइ'त्ति चतुर्थः ४,'निजरेइत्ति पञ्चमः ५, उदीरणवेदननिर्जरणानि तु व्याख्या| तानि प्रागिति ॥ कर्मबन्धाधिकारात्कर्मबन्धचिन्तान्वितमनगारसूत्र, अनगाराधिकाराच्च तत्पानकभोजनसूत्राणि| अणगारस्स णं भंते ! अणाउ गच्छमाणस्स वा चिट्ठमाणस्स वा निसिपमाणस्स (वा) तुयहमाणस्स वा अणाउत्तं वत्थं पडिग्गहं कंबलं पायपुंछणं गेण्हमाणस्स चा निक्खिवमाणस्स वा तस्स णं भंते । किं ईरियावहिया किरिया कजइ ? संपराइया किरिया कज्जइ ?, गो० नो ईरियावहिया किरिया कन्जति संपराइया किरिया कजति ।से केणद्वेणं, गोयमा ! जस्स णं कोहमाणमायालोभा वोच्छिन्ना भवंति तस्सणं । ईरियावहिया किरिया कजइनो संपराइया किरिया कजइ, जस्स णं कोहमाणमायालोमा अवोच्छिन्ना भवंति तस्स णं संपरायकिरिया कजइनो ईरियावहिया, अहामुत्तरीयमाणस्स ईरियावहिया किरिया कज्जा उ-४ & स्त्रीयमाणस्स संपराइया किरिया कज्जइ, से गं उस्मुत्तमेव रियति, से तेणड्डेणं. सूत्रं २६७) अह भंते ! सइंगालस्स सधूमस्स संजोपणादोसहस्स पाणभोयणस्स के अढे पण्णत्ते, गोयमा! जे णं निग्गंथे वा नि-10 ग्गंधी वा फासुएसणिजं असणपाण ४ पडिगाहित्ता मुच्छिए गिद्धे गटिए अज्झोववन्ने आहारं आहारेति एस दीप अनुक्रम [३३४] ~586~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy