SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [२५६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२५६] दीप अनुक्रम व्याख्या-15पाणं । भवसिद्धीए णं भंते ! नेरहए २ भवसिद्धीए ?, गोयमा ! भवसिद्धीए सिय नेहए शिव अनेरहए ॥ ६ शतके प्रज्ञप्तिः || नेहएऽविय सिय भवसिद्धीए सिय अभवसिद्धीए, एवं दंडओ जाव वेमाणियाणं ।। (मत्रं १५६)॥ उद्देश:१० अभयदेवी जीवेणं भंते ! जीवे जीवे जीवे?" इह एकेन जीवशब्देन जीव एव गृखते द्वितीयेन च सन्यमिलतः प्रश्नः, उत्तरंट। अन्यकृतमु या वृत्तिः१ पुनर्जीवचैतन्ययोः परस्परेणाविनाभूतत्वाज्जीवश्चैतन्यमेव चैतन्यमपि जीव एवेत्येवमर्थमवगन्तव्यं, नारकादिषु पदेषु पुषजीब-12 खाद्यभावः जीवजीवा॥२८५॥ त्वमव्यभिचारि जीवेषु तु नारकादित्वं व्यभिचारीत्यत आह-'जीवे णं भंते ! मेरइए'इत्यादि । जीवाधिकारादेवाह-8 | दिभजना'जीवति भंते । जीवे जीवे जीवईत्ति, जीवति-प्राणान् धारयति यः स जीवः उत यो जीवः स जीवति इति प्रश्नः | | पदानि सू उत्तरं तु यो जीवति स तावनियमाजीवः, अजीवस्यायुःकोभावेन जीवनाभावात् , जीवस्तु स्थाजीवति स्थान्न जीवति, २५५-२५६ सिद्धस्य जीवनाभावादिति, नारकादिस्तु नियमाज्जीवति, संसारिणः सर्वस्य प्राणधारणधर्मकत्वात् , जीवतीति पुनः स्थानारकादिः स्यादनारकादिरिति, प्राणधारणस्य सर्वेषां सद्भावादिति॥जीवाधिकारात्तव्रतमेवान्बतीर्थिकवक्तव्यतामाह अन्नउस्थिया णं भंते ! एषमाइक्खंति जाव परूवेति एवं खलु सचे पाणा भूया जीवा ससा एगंतदुक्खं वेषणं घेयंति, से कहमेयं भंते ! एवं ?, मोयमा ! जन्नं ते अन्नउत्थिया जाव मिच्छं ते एचमाहंसु, अहं पुण|| ॥२८५॥ गोयमा एवमाइक्खामि जाष परवेमि अत्थेगइया पाणा भूया जीवा सत्ता एगंतहक्लं वेग्रणं बेयंति आहच सायं, अत्धेगतिया पाणा भूपा जीवा सत्ता एगंतसायं वेपणं वेयंति आहच अस्माकं बेषणं वेयंति, अत्धे-1 IM गइया पाणा भूया जीवा सत्ता बेमायाए वेयणं वेयंति आहच सायमसायं । सेकेण्डेणं०१, मोयमा ! नरहया| [३२१] ~ 575~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy