SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [२५३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२५३] 15 दीप अनुक्रम [३१८] व्याख्या- लोहियपोग्गलसाए, एवं कालगणं जाव सुकिलं, एवं णीलएणं जावं सुकिल्ल, एवं लोहियपोग्गल जाप सुमि- शतके लत्ताए, एवं हालिइएणं जाव सुचिलं, जहा-एवं एयाए परिवाडीए मंधरसफास० कक्लडफासपोग्गलं उद्देशः १ अभयदेवीया वृत्तिः मज्यफासपीगलताए २ एवं दो दो गरुयलय २ सीयउसिण २ णिलुक्ख ९, बन्नाइ सवत्थ परिणामेह, आलावगा व दो दो प्रोग्गले अपरियाइत्ता परियाइत्ता ॥ (सून २५३)॥ | लानादाने ॥२८॥ पुद्गल परि४॥ । 'देवे पा'मित्यादि, 'एगवनंति कालायेकवर्णम् 'एकरूपम्' एकविधाकारं स्वशरीरादि, 'इहमए'त्ति प्रज्ञापक्तपेक्षयाणामाशक्तिः इहगतान प्रज्ञापकप्रत्यक्षासन्नक्षेत्रस्थितानित्यर्थः 'तस्थगए'त्ति देवः किल प्रायो देवस्थान एवं वर्तत इति तत्रगतान- सू २५३ देवलोकादिगतान 'अण्णत्वगए'त्ति प्रज्ञापकक्षेत्रादेवस्थानाचापरवस्थितान् , तत्र च खस्थान एवं प्रायो विकुर्वन्ते यतः | कृतोत्तरवैक्रियरूप एवं प्रायोऽन्यत्र गच्छतीति नो इहगतान् पुद्गला पर्यादाय इत्याद्युक्तमिति । 'कालयं पोग्गलं नीलपोग्गलत्ताप'इत्यादी कालनीललोहितहारिद्रशुकुलक्षणानां पञ्चानां वर्णानां दश द्विकसंयोगसूत्राण्यध्येयानि एवं एयाए परिवाडीए गंधरसफास'त्ति इह सुरभिदुरभिलक्षणगन्धद्वयस्यैकमेव, तिक्तकटुकषायाम्लमधुररसलक्षणानां पञ्चानां रसानां दश विकसंयोगसूत्राण्यध्येयानि, अष्टानां च स्पर्शानां चत्वारि सूत्राणि, परस्परविरुद्धेन कर्कशमृदादिना द्वये-४ नैकैकसूत्रनिष्पादनादिति ॥ देवाधिकारादिदमाह ॥२८३॥ PL अविसुद्धलेसे णं भंते ! देवे असमोहएणं अप्पाणएणं अविमुहलेसं देवं देवि अन्नयरं जाणति पासति ११॥ सानो तिणडे समढे, एवं अविमुद्धलेसे असमोहएणं अप्पामेणं विसुद्धलेसं देवं ३,२। अविमुम्हलेसे समो-४ ~571~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy