SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग [-1, अंतर्-शतक [-], उद्देशक [3], मूलं [२३७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२३७] है नेति भजनेति ॥ आहारकद्वारे 'दोवि भयणाए'त्ति आहारको वीतरागोऽपि भवति न चासौ ज्ञानावरण वनाति सरागस्तु बभातीति आहारको भजनया बनाति, तथाऽनाहारका केवली विग्रहगत्यापन्नश्च स्थाचत्र केवली न बध्नाति इतरस्तु वनातीति अनाहारकोऽपि भजनयेति । 'वैयणिज्ज आहारए बंधह'त्ति अयोगिवर्जानां सर्वेषां वेदनीयस्य बन्धकत्वात् , 'अणाहारए भयणाए'त्ति अनाहारको विग्रहगत्यापन्नः समुद्घातगतकेवली च वनाति अयोगी सिद्धश्चन बनातीति भजना, 'आउए आहारए भयणाए'त्ति आयुर्वन्धकाल एवायुषो बन्धनात् अन्यदा त्ववन्धकत्वानजनेति 'अणाहारए ण बंधति'त्ति विग्रहगतिगतानामप्यायुष्कस्थाबन्धकत्वादिति ॥ सूक्ष्मद्वारे 'थायरे भयणाए'त्ति वीतरागवा-15) दराणां ज्ञानावरणस्यावन्धकत्वात् सरागबादराणां च बन्धकत्वाजनेति, सिद्धस्य पुनरवन्धकत्वादाह-'नो सुहुमें इत्यादि, 'आउए सुहमे वापरे भपणाए'त्ति बन्धकाले बन्धनादन्यदा खबन्धनाद् भजनेति ।। चरमद्वारे 'अहवि भयणाए'त्ति, इह यस्य चरमो भवो भविष्यतीति स चरमः, यस्य तु नासौ भविष्यति सोऽचरमः, सिद्धश्चाचरमः, शाचरमभवाभावात् , तत्र चरमो यथायोगमष्टापि बनाति अयोगित्वे तु नेत्येवं भजना, अचरमस्तुः संसारी अष्टापि बनाति || सिद्धस्तु नेत्येवमन्त्रापि भजनेति ॥ । एएसिणं भंते । जीवाणं इत्थिचेदगाणं पुरिसवेदगाणं नपुंसगवेदगाणं अवेयगाण य कयरे २ अप्पा वा ४१, गोयमा ! सच्चस्थोवा जीवा पुरिसवेदगा इत्यिवेद्गा संखेज्जगुणा अवेद्गा अर्णतगुणा नपुंसगवेदगा अणंत दीप 4%BHAKAMANCE अनुक्रम [२८४] AREauratonintethiational ज्ञानावरणियादिः कर्मन: बंधका: ~522~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy