SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [२२९] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: क प्रत ॥अथ पठं शतकम् ॥ सूत्रांक [२२९]] गाथा व्याख्यातं विचित्रार्थ पचम शतं, अथावसरायातं तथाविधमेव पष्ठमारभ्यते, तस्य चोदेशकार्थसाहणी गाथेयम् यण १ आहार २ महस्सवे य ३ सपएस ४ तमुए य५। भविए साली ७ पुढवी ८ कम्म ९ अन्नउत्थी १० दस छट्टगंमि सए॥१॥ वेषणेत्यादि, तत्र वेयणत्ति महावेदनो महानिजेर इत्याचप्रतिपादनपरः प्रथमः १ 'आहार'सि आहाराधर्थाभिधायको द्वितीयः २ 'महस्सवे यत्ति महाश्रवस्य पुद्गला वध्यन्ते इत्याद्यर्थाभिधानपरस्तृतीयः ३ 'सपएस'त्ति सम-1 देशो जीवोऽप्रदेशो वा इत्यापर्थाभिधायकश्चतुर्थः ४ 'तमुए यत्ति तमस्कायार्थनिरूपणार्थः पञ्चमः ५'भविए'त्ति भव्योनारकत्वादिनोत्पादस्य योग्यस्तद्वक्तव्यताऽनुगतः षष्ठः ६'सालि'त्ति शाल्यादिधान्यवक्तव्यताऽऽश्रितः सप्तमः ७ 'पुढवि-|| त्ति रत्नप्रभादिपृथिवीवक्तव्यताऽर्थोऽष्टमः ८ 'कम्म'सि कर्मबन्धाभिधायको नवमः ९ 'अन्नउस्थिति अन्ययूथिकवक्तव्यताओं दशमः १० इति । से नूर्ण भंते जे महावयणे से महानिज्जरे जे महानिजरे से महावेदणे, महावेदणस्सय अप्पवेदणस्स य से सेए जे पसस्थनिजराए, हंता गोयमा! जे महावेदणे एवं चेव । छट्ठसत्तमासु णं भंते ! पुढवीसु नेरइया महावेपणा, हंता महायणा, ते ण भंते ! समणेहितो निग्गंधेहिंतो महानिजरतरा?, गोयमा ! णो तिण? KASAN दीप अनुक्रम [२७२-२७३] कककर अथ षष्ठं-शतकं आरभ्यते अथ षष्ठं-शतके प्रथम-उद्देशक: आरब्धः ~ 504~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy