SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [५], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [२२६-२२७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२२६-२२७] व्याख्या-4 दिय देवलोगा य॥१॥ सेवं भंते ! ति॥ (सूत्रं २२७) ॥ पंचमेसए नवमो उद्देसो समत्तो ॥५-१॥ ५ शतके प्रज्ञप्तिः । तेणं कालेण'मित्यादि, तत्र 'असंखेजे लोएत्ति असङ्ख्यातेऽसङ्ख्यातप्रदेशात्मकत्वात् लोके-चतुर्दशरजवात्मके क्षेत्र-1|| उद्देशः ९ अभयदेवी-४ लोके आधारभूते 'अणंता राइंदिय'त्ति अनन्तपरिमाणानि रात्रिन्दिवानि-अहोरात्राणि 'उप्पणिसु वा इत्यादि उत्प-पापा या वृत्तिः नानि वा उत्पद्यन्ते वा उत्पत्स्यन्ते वा, पृच्छतामयमभिप्रायः-यदि नामासङ्ख्यातो लोकस्तदा [कथं] तत्रानन्तानि तानि नारात्रि॥२४८॥ कथं भवितुमर्हन्ति ?, अल्पत्वादाधारस्य महत्त्वाचाधेयस्येति, तथा 'परित्ता राईदिय'त्ति परीत्तानि-नियतपरिमाणानि न्त्ये देवलो दान नानन्तानि, इहायमभिप्राय-यद्यनन्तानि तानि तदा कथं परीत्तानि ? इति विरोधः, अत्र हन्तेत्यायुत्तरं, अत्र चायम काश्च |भिप्राय:-असङ्ख्यातप्रदेशेऽपि लोकेऽनन्ता जीवा वर्तते, तथाविधस्वरूपत्वाद्, एकत्राश्रये सहस्त्रादिसहवप्रदीपप्रभा इव, *से चैकत्रैव समयादिके कालेऽनन्ता उत्पद्यन्ते विनश्यन्ति च, स च समयादिकालस्तेषु साधारणशरीरावस्थायामनन्तेषु २२७ प्रत्येकशरीरावस्थायां च परीत्तेषु प्रत्येक वर्तते, तत्स्थितिलक्षणपर्यायरूपत्वात्तस्य, तथा च कालोऽनन्तः परीत्तच भव-15 तीति, एवं चासययेऽपि लोकें रात्रिन्दिवान्यनन्तानि परीत्तानि च कालत्रयेऽपि युज्यन्त इति ॥ एतदेव प्रश्नपूर्वकं तत्संमतजिनमतेन दर्शयन्ताह-से नूण'मित्यादि, 'भेति भवतां सम्बन्धिना 'अजोति हे आर्याः ! 'पुरिसादाणीएण'ति का पुरुषाणां मध्ये आदानीयः-आदेयः पुरुषादानीयस्तेन 'सासए'त्ति प्रतिक्षणस्थायी, स्थिर इत्यर्थः, 'बुइए'त्ति उक्तः, स्थिर-|| । श्वोत्पत्तिक्षणादारभ्य स्खादित्यत आह-'अणाइए'त्ति अनादिका, सच सान्तोऽपि स्यादन्यत्वषदित्याह-'अनवयग्गे ति अनवदनः-अनन्तः 'परित्तेति परिमितः प्रदेशतः, अनेन लोकस्यासयेयत्वं पार्वजिनस्थापि संमतमिति सू२२६ दीप अनुक्रम [२६७-२७०] CCCCCXXX Heasurary.org ~501~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy