SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [५], वर्ग [-1, अंतर्-शतक [-], उद्देशक [८], मूलं [२२२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: BAR प्रत सूत्रांक [२२२] दीप अनुक्रम [२६३] || सावचया निरुवचयनिरवचया ?, गोयमा! जीवा णो सोवचया नो सावचया णो सोवचयसावचपा निक|| वचयनिरवचया । एगिदिया ततियपए, सेसा जीवा चडहिवि पदेहिषि भाणियचा, सिडा गं भंते ! पुच्छा, ॐ गोयमा ! सिद्धा सोषचया णो सावचया णो सोवचयसावचया निरुवचयनिरवचया । जीवा गं भंते । केव|तियं कालं निरुवचयनिरवचया ?, गोयमा ! सबद्धं, नेरतिया णं भंते ! केवतियं कालं सोवचया ?, गोयमा ! ||जह एक समयं उ० आवलियाए असंखेजइभागं । केवतियं कालं सावचया ? एवं चेव । केवतियं कालं सोवचयसावचया?, एवं चेव । केवतियं कालं निरुवचयनिरवचया ?, गोषमा ! ज० एकं समयं उकोबारसमु. एगिदिया सचे सोवचयसावचया सबद्धं सेसा सधे सोवचयावि सावचयावि सोवचयसावचयावि निरुवचपनिरवषयावि जहन्नेणं एगं समयं उकोसेणं आवलियाए असंखजतिभागं अवहिएहिं वकंतिकालो भाणियो। ६ सिद्धाणं भंते ! केवतियं कालं सोवचया?,गोयमा!जह एक समयं उको अट्ठ समया, केवत्तियं कालं निरुवचय निरवचया ?, जह० एकं उ० छम्मासा। सेवं भंते २॥ (सूत्रं २२२) ॥ पंचमसए अट्टमो उद्देसो समत्तो॥५-८॥ 'जीवा ण'मित्यादि, 'नेरया णं भंते ! केवतियं कालं अवटिया ?, गोयमा ! जहन्नेणं एक समयं उद्योसेणं चवीसमुहत्तंति, कथं ?, सप्तस्वपि पृथिवीषु द्वादश मुहूर्तान् यावन्न कोऽप्युत्पद्यते उद्त्तते वा, उत्कृष्ट तो विरहकालस्यैवंरूपरवात् , अन्येषु पुनर्वादशमुहूर्तेषु यावन्त उत्पद्यन्ते तावन्त एवोद्वतन्त इत्येवं चतुर्विशतिमुहर्त्तान् यावनारकाणामेकपरिमाणत्वादवस्थितत्वं वृद्धिहान्योरभाव इत्यर्थः, एवं रत्नप्रभादिषु यो यत्रोत्पादोद्वर्तनाविरह कालश्चतु ~ 494~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy