SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [१८६ ] दीप अनुक्रम [२२६] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः ) शतक [५], वर्ग [-] अंतर् शतक [-] उद्देशक [४] मूलं [ १८६ ] मुनि दीपरत्नसागरेण संकलित च पृथिव्यादीनां हासः प्राग्भविकतत्परिणामादवसेय इति, 'पोहत्तिएहिं 'ति पृथक्त्वसूत्रेषु बहुवचनसूत्रेषु 'जीवा णं, भंते ! हसमाणा वा उस्सुयमाणा वा कइ कम्मपयडीओ बंधंति ?, गोयमा ! सत्तविहबंधगावि अडविहबंधगावि' इत्यादिषु | 'जीवेगिदिए 'त्यादि जीवपदमेकेन्द्रियपदानि च पृथिव्यादीनि वर्जयित्वाऽन्येष्वेकोनविंशतौ नारकादिपदेषु 'त्रिकभङ्गः' भङ्गत्रयं वाच्यं यतो जीवपदे पृथिव्यादिपदेषु च बहुत्वाज्जीवानां सप्तविधवन्धकाञ्चाष्टविधबन्धकाश्चेत्येवमेक एव भङ्गको लभ्यते, नारकादिषु तु श्रयं तथाहि सर्व एव सप्तविधवन्धकाः स्युरित्येकः १, अथवा सप्तविधबन्धक श्चाष्टविधवन्धक| श्वेत्येवं द्वितीयः २, अथवा सप्तविधबन्धकाश्चाष्टविधबन्धकाश्चेत्येवं तृतीयः ३ इति । अत्रैव छद्मस्थकेवल्यधिकारे इदमपरमाह-'छउमत्थे'त्यादि, 'णिदाएज व'ति निद्रां सुखप्रतिबोधलक्षणां कुर्यात् निद्रायेत 'पयलाएख वत्ति प्रच लाम्-ऊर्द्धस्थित निद्राकरणलक्षणां कुर्यात् प्रचलायेत् ॥ केवल्यधिकारात्केवलिनो महावीरस्य संविधानकमाश्रित्येदमाह - आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः हरीणं भंते ! हरिणेगमेसी सकदूए इत्थीगन्भं संहरणमाणे किं गन्भाओ गर्भ साहरइ १ गन्माओ जोणिं साहरइ २ जोणीओ गभं साहरइ ३ जोणीओ जोणिं साहरइ ४१, गोयमा ! नो गभाओ गर्भ | साहरइ नो गन्भाओ जोणिं साहरइ नो जोणीओ जोणिं साहरह परासुसिय २ अव्वाबाहेणं अव्वाबाह जोणीओ गर्भ साहरह ॥ पभू णं भंते! हरिणेगमेसी सकस्स णं दूए इत्थीगन्भं नहसिरंसि वा रोमकुर्वसि वा साहरितए वा नीहरितए वा ?, हंता पभू, नो चेव णं तस्स गन्भस्स किंविवि आवाहं वा विवाहं वा उप्पाएजा छविच्छेदं पुण करेजा, एसुहुमं च णं साहरिज्ज वा नीहरिज्ज वा ॥ ( सूत्रं १८७ ) Intention हरीणेगमेषीदेव द्वारा गर्भ-संक्रमण For Pale Only ~ 440 ~ Maryop
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy