SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [८], मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: +C प्रत सूत्राक E% | तथा छेदभेददाहमरणनिर्जरणान्यकर्थािन्यपि व्याख्येयानि, तळ्याख्यानं च प्रतीतमेव, भिन्नार्थता पुनरेपामेव-कुठारादिना लतादिविषय छेदः, तोमरादिना शरीरादिविषयो भेदः, अग्निना. दावा धर्था दिविषयो दाहः, मरणं तु प्राणत्याग:निर्जरा तु अतिपुराणीभवनमिति, 'विगयपक्खस्स'त्ति भिन्नार्थान्यपि सामान्यतो विनाशाभिधायकान्येतानीत्यर्थः, न च वक्तव्यं-किमेतैश्चलनादिभिरिह निरूपितैः १, अतत्त्वरूपत्वादेषाम् , अतत्त्वरूपत्वस्यासिद्धत्वात् , तदसिद्धिश्च निश्चयनPilयमतेन वस्तुस्वरूपस्य प्रज्ञापयितुमारब्धत्वात् , तथाहि-व्यवहारनयश्चलितमेव चलितमिति मन्यते, निश्चयस्तु चलदपि चलितमिति, अत्र च बहुवक्तव्यं तच्च विशेषावश्यकादिहैवाभिधास्यमानजमालिचरिताद्वाऽबसेयमिति, इहाचे प्रश्नोत्त& रसूत्रद्वये मोक्षतत्त्वं चिन्तितं, मोक्षः पुनर्जीवस्य, जीवाश्च नारकादयश्चतुर्विंशतिविधाः, यदाह-"नेरइया १ असुराई १० Dil पुढवाई ५ दियादओ ३ चेव । पंचिंदियतिरिय १ नरा १ वंतर १ जोइसिय १ वेमाणी १ (२४)॥१॥" तत्र नार कांस्तावत् स्थित्यादिभिश्चिन्तयन्नाहमा नेरइयाणं भंते ! केवइकालं ठिई पन्नत्ता, गोयमा! जहनेणं दस वाससहस्साई उकोसेणं तेत्तीसं साग-10 रोचमाई ठिई पन्नत्ता १ । नेरइयाणं भंते ! केवइकालस्स आणमंति वा पाणमंति वा ऊससंति वा णीसद संति वा, जहा ऊसासपए २। नेरइया णं भंते आहारट्ठी, जहा पन्नवणाए पढमए आहारुदेसए तहा नैरयिकाः १ असुरादयः १. पृथ्व्यादयः ५ द्वीन्द्रियादयः ३ पञ्चेन्द्रियतिर्यनरौ व्यन्तराज्योतिष्का वैमानिकाः 1 विशेषा, गा-४१४-१२६ पर्यन्तं ॥ %ECRE दीप अनुक्रम [१०] % +-AIDS % IRurmurary.om ~ 43~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy