SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [१८३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: त्पत्तिः प्रत सूत्रांक [१८३] ॥२१५॥ दीप अनुक्रम [२२३] व्याख्या- द्धाम्यापि तदा तदशादेवादिजन्मेति न स्यादसंबद्धत्वादेवेति, यच्चोक्तमेको जीव एकेन समयेन द्वे आयुषी वेदयति ५ शतके 'प्रज्ञप्तिः उद्देशा अभयदेवी४ तदपि मिथ्या, आयुर्द्वयसंवेदने युगपन्नवद्वयप्रसङ्गादिति ॥ 'अहं पुण गोयमें'त्यादि, इह पक्षे जालग्रन्थिका-सङ्कलिका-|| सायुष्को या वृत्तिः१५ मात्रम्, 'एगमेगस्से त्यादि, एकैकस्य जीवस्य न तु बहूनां बहुधा आजातिसहस्रेषु क्रमवृत्तिष्वतीतकालिकेषु तत्कालापेक्षया सत्सु बहुम्यायुःसहस्राण्यतीतानि वर्तमानभवान्तानि अन्यभविकमन्यभविकेन प्रतिपद्धमित्येवं सर्वाणि परस्परं| प्रतिवद्धानि भवन्ति न पुनरेकभव एव बहूनि 'इहभवियाउयं वत्ति वर्तमानभवायुः 'परभवियाउयं वत्ति परभ& वप्रायोग्यं यद्वर्तमानभवे निबद्धं तच्च परभवगतो यदा वेदयति तदा व्यपदिश्यते 'परभवियाउयं वत्ति ॥ आयु प्रस्तावादिदमाहBI जीवे णं भंते ! जे भविए नेरइएसु उववज्जित्तए से णं भंते । किं साउए संकमह मिराउए संकमइ, Mगोयमा ! साउए संकमह नो निराउए संकमह । से णं भंते ! आउए कहिं कडे कहिं समाइण्णे ?, गोयमा ! | पुरिमे भवे कडे पुरिमे भवे समाइपणे, एवं जाव वेमाणियाणं दंडओ । से मूर्ण भंते ! जे जंभविए जोणिं उववज्जित्तए से तमाउयं पकरेइ, तंजहा-नेरइयाउयं वा जाव देवाउयं वा !, हंता गोयमा ! जे जंभविए जोणि उववजित्तए से तमाउयं पकरेइ, तंजहा-नेरइयाउयं वा तिरि मणु० देवाउयं वा, नेरइयाउयं पकरे & ॥२१५॥ माणे सत्तविहं पकरेइ, तंजहा-रयणप्पभापुढविनेरइयाउयं वा जाव अहेसत्तमापुढविनेरइयाउयं वा, तिरिक्खजोणियाज्यं पकरेमाणे पंचविहं पकरेड, तंजहा-एगिदियतिरिक्खजोणियाउयं वा, भेदो सब्बो एक-आयु: वेदनं ~ 435~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy