SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [४], वर्ग [-], अंतर्-शतक [-], उद्देशक [५-८], मूलं [१७३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१७३] दीप अनुक्रम [२१०] 5555ESS जा उत्तरेण सोलस ताओ ईसाणलोगपालाणं । सकरस लोगपालाण दक्खिणे सोलस हवंति ॥२॥" एताश्च सोमप्रभय- 118 मप्रभवैश्रमणप्रभवरुणप्रभाभिधानानां पर्वताना प्रत्येकं चतसृषु दिक्षु भवन्ति, तत्र वैश्रमणनगरीरादी कृत्वाऽभिहितम्| "मझे होइ चउण्हं वेसमणपभो नगुत्तमो सेलो । रइकरयपबयसमो उबेहुच्चत्तविक्खंभे ॥३॥ तस्स य नगुत्तमरस उ चउ हिसिं होंति रायहाणीओ । जंबूद्दीवसमाओ विक्खंभायामओ ताओ॥४॥ पुवेण अयलभद्दा समकसा रायहाणि दाहिडाणओ । अवरेण ऊ कुबेरा धणप्पभा उत्तरे पासे ॥ ५॥ एएणेव कमेणं वरुणस्सवि होति अवरपासंमि । वरुणप्पभसेल स्सवि चउहिर्सि रायहाणीओ॥६॥ पुषेण होइ वरुणा वरुणपभा दक्षिणे दिसीभाए । अवरेण होइ कुमुया उत्तरओ। पुंडरगिणीया ॥७॥ एएणेव कमेणं सोमस्सवि होति अवरपासंमि । सोमप्पभसेलस्सवि चउद्दिसिं रायहाणीओ ॥८॥ १-या उत्तरस्यां षोडश ता ईशानलोकपालाना शक्रस्य लोकपालानां दक्षिणस्मिन् पार्थे पोडश भवन्ति ॥ २॥ चतुर्णी मध्ये ४ वैश्रमणप्रभो नगोतमः शैलो भवति । उद्वेधोच्चत्वविष्कम्भे रतिकरकपर्वतसमः ॥ ३॥ तस्य च नगोत्तमसैव चतसृषु दिक्षु राजधान्यो भवन्ति जम्बूद्वीपसमास्ता विष्कम्भायामतः ॥ ४॥ पूर्वस्यामचलभद्रा समुत्कर्षा दक्षिणस्यां राजधानी । अपरस्यां तु कुबेरा उत्तरपार्श्वे धनप्रभा | ॥ ५॥ एतेनैव क्रमेण वरुणस्यापि भवन्त्यपरपार्थे । वरुणप्रभशैलस्वापि चतसृषु दिक्षु राजधान्यः ॥ ६ ॥ पूर्वस्यां भवति वरुणा दक्षिणदिभागे वरुणप्रभा । अपरस्यां भवति कुमुदा उत्तरतः पुण्डरीकिणी च ॥ ७॥ एतेनैव क्रमेण सोमस्यापि भवन्त्यपरषाधे । सोमप्रभशैलस्यापि चतसृषु दिक्षु राजधान्यः ॥ ८॥ CARERASACARE ~ 412~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy